________________
आचारदिनकरः
॥१४॥
शतिस्तवचतुष्कचिन्तनं मुखेन चतुर्विंशतिस्तवपठनं पुनः शक्रस्तवं पठित्वा शान्तिनाथस्तोत्रभणनं, जयवीयरायगाथाकथनं, ततः आराधनाकारकः आचार्य उपाध्यायः साधुर्वाचनाचायौं वा निषद्यायामुपविश्य वासाभिमन्त्रणं करोति। ततः उत्तमार्थाराधनार्थ “वासक्खेवं करेह" इतिग्लानमुखात् कथापयित्वा तच्छिरसि वासाक्षतक्षेपं कुर्यात् । ततो ग्लानो नमस्कारत्रयं पाठपूर्वकं पठति। “जेमे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तेहिं आलोएमि आउबठिओ सव्व कालं पि ॥१॥ छउमत्थो मूढमणो कित्तिअणितं पि संभरइ जीवो। जं च न समरामि अहं मिच्छामिदुक्कडं तस्स ॥ २ ॥ जंज मणेणं बद्धं जंजं वायाइ भासिअं किंचि । जं जं कारण कयं मिच्छामि दुक्कडं तस्स ॥३॥ गहिऊणय मुक्कायं जम्मणमरणेसु जाई देहाई । पावेसु पसत्ताई वोसिरिआई मए ताई ॥४॥" इति (गाथा) ग्लानाद्भाणयित्वा तस्यालोचनां दद्यात् । आलोचनाविधिस्तु प्रायश्चित्ताधिकारादवसेयः। ततो ग्लानः प्रत्येकमाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाः क्षमयति । तत इतिगाथां कथयत्-"साहय साहणीओ सावय सावीओ चउविहो संघो । जम्मणवइ काए हिआ आसाइओ तंपि खामेमि ॥१॥ आयरिय उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे कया कसाया सव्वे तेसिं च खामेमि ॥२॥ खामेमि सव्वजीधे सव्वे जीवा खमंतु मे । मित्ति मे सव्वभूएसु वेरै मज्झ न केणइ ॥ ३ ॥ अरिहंत देवो गुरुणो सुसाहुणो महप्पमाणं इअ सम्मत्तं गहिअंमए विसेसेण चरणम्मि ॥ ४॥" ततो ग्लानः "करेमि भंते सामाइयं० इति सर्वविरतिसामायिकदण्डकं त्रिरुच्च
॥१४१॥
Jain Education
For Private & Personal Use Only
jainelibrary.org