________________
4542525
रति । तत उत्थापनावत् त्रिः पञ्चमहाव्रतोचारणं करोति । ततः चत्तारि मंगलं इत्यारभ्य केवलिपन्नत्तं धम्म सरणं पवजामि इति पर्यन्तं त्रिरुचरति, ततो नमस्कारभणनपूर्व नमो समणस्स भगवओ महइ महावीरस्स उत्तिमट्ठिए ठाइमाणो पच्चक्रवाइ सव्वं पाणाइवायं १ सव्वं मुसावाय २ सव्वं अदिन्नादाणं ३ सव्वं मेहुणं ४ सव्वं परिग्गहं ५ सव्वं कोहं ६ सव्वं माणं ७ सव्वं मायं ८ सव्वं लोहं ९ पिज्ज १० दोसं ११ कलहं १२ अभखाणं १३ अरइरइ १४ पेसुन्नं १५ परपरिवायं १६ मायामोसं १७ मिच्छादसणसल्लं १८ इच्चेइयाई अट्ठारसपावट्ठागाई तिविहं तिविहेणं वोसरइ, ततो भवचरिमं पञ्चक्खाइ तिविहंपि आहारं असणं खाइम साइमं अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि । इति सागारमनशनप्रत्याख्यानम् । अणागारं तु भवचरिमं तु पञ्चक्खाइ चउविहंपि आहारं असणं पाणं चाइम साइम अन्नस्थणा० सहसा वोसिरामि इत्यानागारमिदम् । ततः संघः शान्तिनिमित्तं "नित्थारगपारगाहोइ" इति भणन् तत्संमुखं वासाक्षतानि क्षिपति, तदा तस्य कृतानशनस्य मुनेः त्रिविधाहारप्रत्याख्यानस्य केवलमुष्णोदकमेव देयं नान्यत् । तस्याग्रतः "अट्ठावयम्मि उसहो वीरो पावाइ चंप वसुपुत्रो। उज्जयंतम्मि उनेमी सम्मेए सेसया सिद्धा ॥१॥ निव्वाणं संपत्तो चउदसभत्तेण पढमजिनचंदो । सेसा मासिएणं वीरजिणंदो य छठेगं ॥ २॥ एगागी वीरजिणो तित्तिसमुणीहिं संजुओ पासो । पंचहिं सहिं छत्तीसएहिं नेमी गओ | सिद्धिं ॥ ३ ॥ मल्लिसुपास पंचहिं सएहिं छहिं वासुपुज्ज जिणनाहो । अहिसएहिं धम्मो तिउत्तरेहिं च पउ
AAAAACHAROSA
Jain Educ
a
tional
For Private & Personal Use Only
M
www.jainelibrary.org