________________
आचारः दिनकरः
।। ५४ ।।
Jain Education
धानमेवमेव, नन्दिद्वयमप्याद्यन्तयोस्तदभिलापेन । तत्र वाचनाया अष्टाध्ययनानि वाचनाद्वयं एका चूलिका त्रिपदी -" इच्छामि पडिकमिउं इरियावहिआए विराहणाए १ गमणागमणे २ पाणकमणे बीअपणे हरिअकमणे ३ ओसाउसिंगपन गद्गमही मक्कडासंताणासंकमणे ४ जे मे जीव । विराहिआ ५ इत्येका वाचना द्वादशतपोनन्तरं दीयते । एगिंदिआ बेइंदिआ तेइंदिआ चउरिंदिआ पंचेंदिया ६ अभिहया वत्तीया लेसिआ संघाइआ संघहिआ परिआविआ किलामिआ उद्दविआ ठाणाओठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ७ तस्स उत्तरीकरणेणं यावत् ठाम काउस्सग्गं ८ इति द्वितीया वाचना आचाम्लाष्टकान्ते देया । अतः परं "अन्नत्थ उससिएणं०" " जाव वोसिरामि" इत्यादि चूलिकावाचना प्रान्तदिने देया इति ऐर्यापथिक्या उपधानं २ । अथ शक्रस्तवोपधानं । नन्द्यादि तदभिलापेन पूर्ववत् । तथा प्रथमदिने एकभक्तं । द्वितीये उपवासः तृतीये एकभक्तं चतुर्थे उपवासः पञ्चमे एकभक्तं षष्ठे उपवासः सप्तमे एकभक्तं । तत्र प्रथमा वाचना दीयते तिसृणां संपदां यथा-"नमुत्थुणं अरिहंताणं भगवंताणं १ आइगराणं तित्थयराणं ससंबुद्धाणं २ पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं ३ इत्येका वाचना । नमुत्थुणं पदं भिन्नं तिस्रोऽपि संपदः द्वित्रिचतुः - पदाः तत एकश्रेण्या षोडशाचाम्लाः तत्र पञ्चपञ्चपदानां तिसृणां संपदां वाचना दीयते लोगुत्तमाणं० यावल्लोगपज्जोअगराणं ४ अभयदयाणं यावद्रोहियाणं ५ धम्मदयाणं जाव धम्मवरचा उरंतकवीणं ६ इति द्वितीया वाचना । ततः पुनरपि तयैव श्रेण्या
1
For Private & Personal Use Only
विभागः १ व्रतारोप.
॥ ५४ ॥
www.jainelibrary.org