________________
आ. दि.१०
२८
Jain Education Internat
ustrator: ततः विस्त्रिपदानां तिसृणां संपदां वाचना, "अप्पडिहयवरनाणदंसणधराणं विअह्छउमाणं ७ जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८ सव्वन्नृणं सव्वदरिसीणं सिवमयलमरुयमणंत मक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं ९ इति तृतीयवाचना । अन्तिमगाथाया - "जेअअइआ सिद्धा जेअ भविस्संति णागए काले | संपइअ
माणा सच्वे तिविहेण वंदामि" इति रूपायास्तृतीयवाचनया सहैव वाचना इति शक्रस्तवोपधानं ३ । अथ चैत्यस्तवोपधानं । नन्द्यादि पूर्ववत् । प्रथमे एकभक्तं द्वितीये उपवासः तृतीये एकभक्तं ततः श्रेण्या आचाम्लत्रिकं पर्यन्ते त्रयाणामप्यध्ययनानां समकालमेका वाचना । यथा - " अरिहंतचेइयाणं करेमि काउari वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआयए सम्माणवत्तिआए बोहिला भवत्तिआए निरुवसग्गवत्तिआए १ सद्वाए, मेहाए० जाव ठामि काउस्सग्गं २ अन्नत्थ उससिएणं जाव वोसिरामि ३ इत्येकैव वाचना । इति चैत्यस्तवोपधानं । अथ चतुर्विंशतिस्तवोपधानं । नन्दिद्वयं पूर्ववत् । प्रथमदिने एकभक्तं द्वितीये उपवास तृतीये एकभक्तं चतुर्थे उपवास पश्चमे एकभक्तं षष्टे उपवासः सप्तमे एकभक्तं इत्यष्टमतपः अन्ते प्रथमगाथात्रयस्य वाचना "लोगस्स० यावत्केवली १” इत्येका वाचना । ततश्च श्रेण्यैव द्वादशाचाम्लाः तदन्ते गाथात्रयस्य वाचना - "उसभमजियं च वंदे० जाव वद्धमाणं च" इति द्वितायवाचना २ ततस्तच्छ्रेण्यैव त्रयोदशाचाम्लाः तदंते " एवमए अभिधुया० यावत्सिद्धा सिद्धिं मम दिसंतु" इति तृतीया वाचना ३
For Private & Personal Use Only
elibrary.org