________________
थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहियाणि चेईआणि वंदित्तए वा नमंसित्तए वा पुल्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउ वा अणप्पयाउं वा अन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणंतं चउव्विहं तं जहा दवओ खेत्तओ कालओ भावओदब्बओणं दसणवाइं अंगीकयाई खित्तओणं उडलोए वा अहोलोए वा तिरिअलोए वा कालओणं जावजीवाए भावओणं जाव गहेणं न गहिज्जामि जाव छलेणं नछलिजामि जाव सन्निवाएणं नाभिभविजामि जाव अनेग वा केणइ परिणामवसेण परिणामो मे न परिवडइ ताव मे एसा दंसणपडिवत्ती।" इति गुरुविशेषेण द्वितीयो दण्डकः पूर्वदण्डको वा अयं वा एकतम उच्चारणी यस्त्रिः। ततः गाथा-"इअमिच्छाओ विरमिअ सम्मं उवगम्म भणइ गुरुपुरओ। अरिहंतो निस्संगो मम देवो | दक्षणा साह॥१॥" गुरुर्वारत्रयमिति गाथां पठित्वा श्राद्धमस्तके वासान् क्षिपति । तदनु गुरुनिषद्यायामुपविशति। तत्रोपविश्य गन्धाक्षतवासान् मरिमंत्रेण गणिविद्यया वाभिमंत्रयति । तान् गन्धाक्षतवासान् करे गृहीत्वा जिनपादान स्पर्शयति । तांश्च साधुसाध्वीश्रावकाविकाभ्यो ददाति । ते च मूठयन्तः स्थापयन्ति । ततः श्राद्धो निषद्यासीनगुरोः पुरतः क्षमाश्रमणं दत्वा भणति, "भयवं, तुम्भे अम्हं सम्मत्ताइसामाईअं आरोवेह” । गुरुः कथयति, 'आरोवेमि' । पुनः श्राद्धःक्षमाश्रमणं दत्वा भणनि-“संदिसह किं भणामि ।” गुरुः | कथयति, 'वंदित्तुपवेयह' । पुनः श्राद्धः क्षमाश्रमणं दत्वा भणति, "भयवं, तुम्भेहिं अम्हं सामाइअतिअ
For Private & Personal use only
H
Dainelibrary.org
Jan Education inte