________________
प्राचार:
विभागः १ व्रतारोप.
देनकरः
।४७॥
मारोवियं ।” गुरुः कथयति, “आरोवियं २ खमासमणेणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुग्गुणेहिं बुधि- जाहि नित्थारगपारगो होहि।" पुनः श्राद्धः "इच्छामो अणुसहि" इति भणित्वातुनःक्षमाश्रमणं दत्वा भणति, "तुह्माणं पवेइयं संदिसह साहणं पवेएमि।” गुरुः कथयति, पवेअय'। ततः श्राद्धः परमेष्ठिमंत्रं पठन् समवसरणं प्रदक्षिणीकरोति । सङ्घस्तु पूर्वदत्तान् वासान् तन्मस्तके क्षिपति । गुरोनिषद्योपवेशादारभ्य सङ्घवासक्षेपपर्यन्ता क्रिया त्रिवेलमनयैव रीत्या विधेया। पुनः श्राद्धःक्षमाअभणं दत्वा भणति, “तुम्हाणं पवेइयं।" पुनः क्षमाश्रमणपूर्व भणति, "साहणं पवेइयं संदिसह काउस्सग्गं करेमि।" गुरुः कथयति, 'करेह' । ततः श्राद्धः "सम्मताइतिगस्त थिरीकरणत्थं करेभि काउसग्गं अन्नस्थऊससिएणं जाव अप्पाणं वोसिरामि।" सप्तविंशत्युच्वासः चतुर्विंशतिसूत्रचिन्तनं पारयित्वा मुखेन चतुर्विंशतिस्तवपाठः । भूयश्चतुःस्तुतिवर्जितं शक्रस्तवेन चैत्यवन्दनं । ततः श्राद्वो गुरुं त्रिःप्रदक्षिणयेत् । गुनिषद्यासीनः श्राद्धं पुरो निवेश्य नियमं ददाति । नियमयुक्तिर्यथा-"पंचुबरि चउविगई अनायकलकुसुमहिमविसकरेय । महिअ राईभोअण घोलवडा रिंगणा चेव ॥१॥ पंपुट्टय सिंघाडय वायंगण काययाणि अतहेव । बाबीसं दवाई अभक्वणीयाई सड्ढाणं ॥२॥ इति नियमान दत्वा पुनरुच्चारयेत्-"अरिहंतो मह देवो जावजीवं सुसाहुणो गुमणो । जिणपन्नतं तसं इयसम्मत्तं मए गहियं ॥१॥" तदनन्तरं अहन्तं मुक्त्वा अन्यदेवान्नमस्कतु जनयतीन मुक्त्वान्ययतिविनादीन भावेन वन्दितुंजिनोक्ततत्वसप्तकं मुक्त्वा तत्वान्तरश्रद्धानं कहि नियम एव कार्यः। अन्यदेवलिङ्गिविप्रादीनमस्का
॥४७॥
Jan Education
For Private & Personal Use Only
Haw.jainelibrary.org