SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ रदानं च लोकव्यवहाराय । तथान्यशास्त्रश्रवणपठने तहत् । ततो गुरुःसम्यक्त्वदेशनां कुर्यात् । सा यथा"मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथश्चित्कर्मलाघवात् ॥१॥ प्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वति । तत्त्वनिश्चयरूपं तबोधिरत्नं सुदुर्लभम् ॥२॥" कुसमयसुईणमहणं सम्मत्तं जस्स सुट्टियं हिआए । तस्स जगुजोअकरं नाणं चरणं च भवमहर्ण ॥१॥', "या देवे देवतावुद्धिगुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥ १॥ अदेवे देवबुद्विर्या गुरुधीरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥२॥ सर्वज्ञो जितरागादिदोषस्त्रैवोषणपूजितः । यथास्थितार्थवादी च देवोऽहन परमेश्वरः॥३॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥४॥ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यडकलडिताः । निग्रहानुग्रहपरास्ते देवास्युन मुक्तये ॥५॥ नाट्थाहाससङ्गीतायुपप्लवविसंस्थुलाः। भयेयुः पदं शातं प्रपन्नान् प्राणिनः कथम् ॥३॥ महानतधरा धीरा भैक्ष्यमात्रोपजीविनः। सामायिकस्था धर्मोपदेशका गुरवो मताः ॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु॥८॥परिग्रहारम्भमग्रास्तारयेयुः कथं परात् । स्वयं दरिद्रो न परमीश्वरीक मीश्वरः ॥॥दर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोको विमुक्तये ॥१०॥ अपौरुषेयं वचनमसंभवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ॥११॥मिख्यादृष्टिभिराम्नातो हिंसाचैः कलुषीकृतः। स धर्म इति वित्तोऽपि भवभ्रमणकारणभू ॥१२॥ सरागोऽपि हि देवश्चद्गुरुरब्रह्मचार्यपि । कपाही Jain Educat For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy