SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः विभागः वतारोप. ॥४६॥ उस्सग्गं अन्नत्थऊससिएणं जाव अप्पाणं वोसिरामि ।” इति कायोत्सर्ग करोति सप्तविंशत्युच्च्छ्वासप्रमाणं चतुर्विशतिस्तवचिन्तनं । ततो अहन्नमस्कारेण पारयित्वा चतुर्विंशतिस्तवभणनं । ततो मुखवस्त्रिकालेखनपूर्वकं श्राद्धो द्वादशावर्त्तवन्दनं दद्यात् । पुनः क्षमाश्रमणं दत्वा भणति, "भगवन् सम्मत्ताइतिगं आरोवेह।" गुरुः कथयति, "आरोवेमि ।” ततः श्राद्धो गुर्वग्रे ऊर्चीभूय कृताञ्जलिमुखवस्त्राच्छादितवदनस्त्रिवेलं परमेष्ठिमंत्रं भणति । ततः सम्यक्त्वदण्डकं भणति । स यथा-"अहणं भंते तुम्हाणं समीवे मिच्छत्ताओ पडिक्कमामि सम्मत्तं उवसंपज्जामि, तंजहा दव्यओ खेत्तओ कालओ भावओ, दवओ मिच्छत्तकारणाइं पञ्चवखामि सम्मत्तकारणाई उवसंपज्जामि नो मे कप्पेइ अज्जप्पभिई अन्नओतिथिएवा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गाहियाणि अहंतचेइआणि वंदित्तएवा नमंसित्तएवा पुब्वि अणालत्तणं आलवित्तएवा संलवित्तएवा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा खित्तओणं इहेव वा अन्नत्थ वा कालओणं जावजीवाए भावओणं जाव गहेणं न गहिज्जामि जावच्छलेण नच्छलिज्जामि जाव सन्निवाएणं नाभिभविजामि जाव अन्नेण वा केणइ परिणामवसेण परिणामो मे न परिवडइ ताव मे एअं सम्मइंसणं अन्नत्थ रायाभिओगेणं बलाभिओगेणं गणाभिओगेणं देवयाभिओगेणं गुरुनिग्ग हेणं वित्तीकंतरायणं वोसिरामि” इति वारत्रयं दण्डकपाठः ॥ अन्ये तु दण्डकमित्थमुच्चारयन्ति यथा--"अ8हणं भंते तुह्माणं समीवे मिच्छित्ताओ पडिकमामि सम्मत्तं उवसंपन्जमि नो मे कप्पइ अजप्पभिई अन्नउ ॥४६॥ Jain Education Inter For Private & Personal Use Only Wilhinelibrary.orgi
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy