________________
॥२६॥ निविअअट्ठकम्मो सिवसुहभूओ निरंजणो सिद्धो। अमरनररायमहिओ अणाइनिहणो सिर्व दिसओ ॥२७॥ सव्वे पओसमच्छरआहिं अहिअया पणासमुवयंति । दुगणीकयधणुसई सोओपि महाधणु सहस्सं ॥२८॥ इय तिहुअणप्पमाणं सोलसपत्तं जलंतदित्तसरं । अट्ठारअवलयं पंचनमुक्कारचक्कमिणं ॥२९॥ | सयलज्जोइअभुवणं विद्दाविअसेससत्तुसंघायं । नासिअमिच्छत्ततमं वियलिअमोहं गयतमोहं॥३०॥ एयस्सय मज्झत्थो सम्मदिट्ठीवि सुद्धचारित्ती । नाणी पवयणभत्तो गुरुजणसस्सूसणापरमो ॥३१॥ जो पंचनमुक्कार परमोपुरिसो पराइभत्तीए । परियत्तेइ पइदिणं पयओ सुद्धप्पओ अप्पा ॥३२॥ अवय अट्ठसया अट्ठसहस्सं च उभयकालंपि । अद्वेवयकोडीओ सोतइअभवे लहइ सिद्धिं ॥३३॥ एसो परमोमंतो परमरहस्सं परं परं तत्तं।। नाणं परमं णेअं सुद्धं झाणं पर ऽझेयं ॥३४॥ एवं कवयमभेयं खाइयमत्थं परा भुवगरक्खा । जोईसुन्नं बिंदु ताओ तारालवो मत्ता ॥३५॥ सोलस्सपरमक्खरबोअबिंदुगम्भो जगुत्तमो जोओ। सुअवारसंगसायरमहत्थपुवत्थपरमस्थो ॥ ३६॥ नासेइ चोरसावयविसहरजलणबंधणसयाई। चिंतितो रक्खसरणरायभयाई भावेणं ॥३७॥” इति अरिहंतादिस्तोत्रं पठित्वा, "जयवीयराय जगगुरु०" इत्यादिगाथाकथनं । आचार्योपाध्यायगुरुसाधुवन्दनम् । इति शक्रस्तवविधिं गुरुश्रादौ द्वावपि कुरुतः। चैत्यवन्दनानन्तरं श्राद्धःक्षमाश्रमणदानपूर्वकं कथयति, "भगवन्, सम्यक्त्वसामायिक श्रुतसामायिक देशविरतिसामायिक आरोवणियं नंदिकड्रावणियं काउस्सग्गं करेमि।” गुरुः कथयति, “करेह ।" ततः श्राद्धः सम्मत्ताइतिगारोवणिअं करेमिका
Jan Education inte
For Private & Personal Use Only
Dainelibrary.org