________________
आचार
दिनकरः
॥ १९०॥
Jain Education Inte
. रम्याङ्कुशा दलयतु प्रतिपक्षवृन्दम् ॥ १ ॥" नमः श्रीअङ्कुशायै श्रीअनन्तजि० श्रीअङ्कुशे शेषं० | १४ | "कन्दर्पा धृतपर पन्नगाभिधाना गौरामा झषगमना चतुर्भुजा च । सत्पद्माभययुतवामपाणियुग्मा कल्हाराकुशभृतदक्षिणद्विपाणिः ॥ १ ॥ " नमः श्रीकन्दर्पायै श्रीधर्मजिनशा० श्रीकन्दर्पे शे० । १५ । “पद्मस्था कनकरुचिचतुर्भुजाभूत्कल्हारोत्पलकलिताऽपसव्यपाण्योः । करकाम्बुजसव्यपाणियुग्मा निर्वाणा प्रदिशतु निर्वृतिं जनानाम् ॥ १ ॥” ॐ नमः श्रीनिर्वाणायै श्रीशान्तिजि० श्रीनिर्वाणे शे० । १६ । “शिखिगा सुचतुर्भुजातिपीता फलपूरं दधती त्रिशूलयुक्तम् । करयोरपसव्ययोश्च सव्ये करयुग्मे तु भुशुंडिभृलायात् ॥ १ ॥” ॐ नमः श्रीवलायै अच्युतायै श्री कुन्थुजि० श्रीबले शे० । १७ । " नीलाभाब्जपरिष्ठिता भुजचतुष्का ढयापसव्ये करद्वन्द्वे कैरवमातुलिङ्गकलिता वामे च पाणिहये । पद्माक्षावलिधारिणी भगवती देवोचिता धारिणी सङ्घस्याप्यखिलस्य दस्युनिवहं दूरीकरोतु क्षणात् ॥ १ ॥" नमः श्रीधारिण्यै श्रीअरजि० श्रीधारिणि शे० । १८ । “कृष्णा पद्मकृतासना शुभमयप्रोद्यच्चतुर्बाहुभृत् मुक्ताक्षावलिमद्भुतं च वरदं संपूर्णमुविभ्रती । चञ्चदक्षिणपाणियुग्ममितरस्मिन्वामपाणिद्वये सच्छक्ति फलपूरकं प्रियतमा नागाधिपास्यावतु ॥ १ ॥” ँ नमः श्री cart श्रीमल्लिजि० श्रीवैरोटये शे० । १९ । “भद्रासना कनकरुक्तनुरुच्चबाहुरक्षाबली वरदक्षिणपाणियुग्मा | सन्मातुलिङ्गयुतशूलितदन्यपाणिरच्छुतिका भगवती जयतान्दृदत्ता ॥ १ ॥ ॐ नमः श्रीनरदत्तायै
१ देवार्चने इति पाठः ।
For Private & Personal Use Only
॥ १९०॥
ainelibrary.org