SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ उपनयन. ॥१८॥ ARRESPARSHARE न भूषितानां नो सन्ध्यात्रितये निशि नैव च ॥३॥ न सग्रामे नावने वा नोक्तान्यतिथिवारयोः । नान्यत्र मङ्गले कार्य क्षुरकर्म विधीयते ॥४॥ क्षौरक्षेषु स्वकुलविधिना चौलमाहुर्मुनीन्द्राः केन्द्रायातैर्गुरुभृगुवुधैस्तत्र सूर्ये ज्वरश्च । शस्त्रानाशो धरणितनये पङ्गुता चार्कपुत्रे शीतज्योतिष्वपचिततनौ निश्चितं नाश एव ॥५॥ षष्ट्यष्टम्यौ चतुर्थी च सिनीवालीं चतुर्दशीम् । नवमी चार्कमन्दारान क्षुरकर्मणि वर्जयेत् ॥६॥ धनव्ययनिकोणगैरसदग्रहैर्मृतावपि । क्षुरक्रिया न शोभना शुभेषु पुष्टिकारिणी ॥७॥" ततो बालकस्यादित्यबलयुते मासे चन्द्रताराबलयुते दिने उक्तेषु तिथिवारःषु कुलाचारानुसारेण कुलदेवतारूपे अन्यग्रामे वने पर्वते वा गृहे वा पूर्व शास्त्रोक्तरीत्या पौष्टिकं विदध्यात्। ततो मातपूजा पूर्ववदेव षष्ठीपूजावर्जितं, (सर्व)। ततः कुलाचारानुसारेण नैवेद्यदेवपक्वान्नादिकरणं। ततो बालंगृह्य गुरुः सुस्नातं आसने निवेश्य बृहत्स्नात्रविधिकृतेन जिनस्नात्रोदकेन शान्तिदेवीमन्त्रेणाभिषिश्चेत्। ततः कुलक्रमागतनापितकरेण मुण्डनं कारयेत् । शिरोमध्यभागे शिखां स्थापयेत् वर्णत्रयस्य । शुद्रस्य पुनः सर्वमुण्डनमेव चूडाकरणे क्रियमाणे अमुं वेदमन्त्रं पठेत् । यथा-"ॐअर्ह ध्रुवमायुध्रुवमारोग्यं धुवाः श्रियो ध्रुवं कुलं ध्रुवं यशो ध्रुवं तेजो धुवं कर्म ध्रुवा च कुलसन्ततिरस्तु अहं ॐ।" इति ससवेलं पठन् शिशुं तीर्थोदकैरभिषिञ्चेत् । गीतवाद्यादि सर्वत्र योज्यं । ततो बालकं पञ्चपरमेष्टिपठनपूर्व आसनादुत्थाप्य स्नापयेत् । चन्दनादिभिरनुलेपयेत् । शुभ्रवासांसि परिधापयेत् । भूषणैर्भूषयेत् । ततो धर्मागारं नयेत् । ततः पूर्वरीत्या मण्डलीपूजागुरुवन्दनावासक्षेपादि । ततः साधुभ्यो वस्त्रान्नपात्रदानं षट् ला॥१८॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy