SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ हृदयं धर्माविद्धमस्तु।" इत्येव वाच्यं । ततो बालं यानस्थं नरनार्युत्सङ्गस्थं वा धर्मागारं नयेत् । तत्र मण्डलीपूजां पूर्वोक्तविधिना विधाय शिशुं यतिगुरुपादाने लोटयेत् । यतिगुरुर्विधिना वासक्षेपं कुर्यात् ततो बालं तदगृहं नीत्वा गृह्यगुरुः कर्णाभरणे परिधापयेत् । यतिगुरुभ्यश्चतुर्विधाहारवस्त्रपात्रदानं गृह्यगुरवे वस्त्रस्वर्णदानं च । “पौष्टिकस्योपकरणं मातृपूजाकुलोमितम् । अन्यद्वस्तु कर्णवेधे योजनीयं महात्मभिः ॥१॥” इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने कर्णवेधसंस्कारकीर्तनो नाम दशम उदयः ॥१०॥ एकादश उदयः। अथ चूडाकरणसंस्कारविधिः ॥ ११॥ "हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । एकद्वित्रिपञ्चसप्तत्रयोदशदशस्वपि॥२॥ एकादशाख्यतिथिषु शुक्रसोमवुधेष्वपि।क्षुरकर्म विधेयं स्यात्सबले चन्द्रतारयोः॥२॥न पर्वसु न यात्रायां न च स्नानात्परात्परम् । કાનનું કામ ધર્મશાસ્ત્ર શ્રવણ કરી દઢ કરવાનું છે. ઉપરાંત પુરૂષને કાન અને સ્ત્રીને કાન અને નાક વિંધાવવામાં રહરય છે. શારીરિક આરોગ્ય માટે પણ નસ-નાડીનું સમતલપાનું માનવામાં આવ્યું છે. આયુર્વેદમાં તે વિધાન છે. હાલની ડોકટરી પદ્ધતિ પણ એકયુપંકચરની માન્યતા સ્વીકારે છે તેનું મુળ આ સંસ્કારમાં છે. SAHASRASHASASEARSHASIR Jan Education Donal For Private & Personal Use Only Alw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy