________________
आचारः
दिनकरः
।। १७ ।।
Jain Education
नाम् ॥ २॥ लाभे तृतीये च शुभैः समेते क्रूरैर्विहीने शुभराशिलग्ने । वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दु चित्राहरिपौष्णषु ॥३॥ कुजशुक्रार्कजीवेषु वारेषु तिथिसौष्ठवे । शुभयोगे कनीशिश्वोः कर्णवेधो विधीयते ॥४॥” एतेषु निर्दोषवर्षमा सतिथिवारक्षेषु शिंशो रविचन्द्रबले कर्णवेधमारभेत । उक्तं च- "गर्भाधाने पुंसवने जन्मन्यर्केन्दुदर्शने । क्षीराराने तथा षष्ठयां शुचौ नामकृतावपि ॥ १ ॥ तथान्नप्राशने मृत्यौ संस्कारेष्वेववश्यतः । शुद्धिर्वर्षस्य मासस्य न गवेष्या विचक्षणैः ||२|| कर्णवेधादिकेष्वन्यसंस्कारेषु विवाहवत् । शुद्धिं वत्सरमा सर्क्षदिनानामवलोकयेत् ॥३॥” यथा तृतीये पञ्चमे सप्तमे वर्षे निर्दोषे शिशोरादित्यबलशालिनि मासे गुरुः शुभे दिने शिशुं शिशुमातरं च अमृतामन्त्राभिमन्त्रितजलैर्मङ्गलगान मुखाविधवाकरैः स्नपयेत् । तत्र च कुलाचारसंपदतिरेकविशेषेण सतैलनिषेकं त्रिपञ्चसप्तनवैकादशदिनानि स्नानं । तद्गृहे पौष्टिकाधिका रोक्त पौष्टिकं सर्व विधेयं । षष्टीवर्जितं मातृकाष्टकपूनं पूर्ववद्विधेयं । ततः स्वकुलानुसारेण अन्यग्रामे कुलदेवतास्थाने पर्वते नदीतीरे गृहे वा कर्णवेध आरभ्यते । तत्र मोदकनैवेद्यकरणगीतगानमङ्गलाचारप्रभृति स्वस्वकुलागतरीत्या करणीयं । ततः बालं सुखासने पूर्वाभिमुखमुपवेशयेत् । तस्य कर्णवेधं विदध्यात् । तत्र गुरुरमुं वेदमन्त्रं पठेत् । यथा - "ॐ अर्ह श्रुतेनारूपा है: कालिकैरुरुकालिकैः पूर्वगतैश्चूलिकाभिः परिकर्मभिः सूत्रैः पूर्वानुयोगैः छन्दोभिर्लक्षणैर्निरुक्तर्धर्मशास्त्रविद्धकर्णौभूयात् अर्ह ॐ ॥ शूद्रादेस्तु “ ॐ अर्ह तव श्रुतिद्वयं
१ "शिशोश्चन्द्रबले" इत्यपि पाठः ।
For Private & Personal Use Only
विभागः १ चूडाकरण.
॥ १७ ॥
jainelibrary.org