________________
दारिकशरीरमाप्तस्त्वमप्याहारय आहारं तत्ते दीर्घमायुरारोग्यमस्तु अहं ॐ" इति मंत्रं त्रिः पठेत् । ततः साधुभ्यः षट्विकृतिभिः षट्रसैराहारदानं यतिगुरोर्मण्डलीपट्टोपरि परमान्नपूरितसुवर्णपात्रदानं गृह्यगुरवे द्रोणमात्रं सर्वान्नदानं तुलामात्रं सर्वघृततैललवणादिदानं प्रत्येकमष्टोत्तरशतमितं सर्वफलदानं ताम्रचरुकांस्यस्थालवस्त्रयुग्मदानं । “सर्वान्नफलभेदाश्च सर्वा विकृतयस्तथा । स्वर्णरूप्यताम्रकांस्यपात्राण्येकत्र कल्पयेत् ॥१॥” इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने अन्नप्राशनसंस्कारकीर्तनो नाम नवम उद्यः॥९॥
दशम उदयः।
अथ कर्णवेधसंस्कारविधिः ॥ १० ॥ "उत्तरात्रितयं हस्तो रोहिणी रेवती श्रुतिः । पुनर्वसू मृगशिरः पुष्यो धिष्ण्यानि तत्र च ॥१॥ पौष्णवैष्णवकराश्विनिचित्रा पुष्यवासवपुनर्वसुमित्रैः। सैन्दवैः श्रमणवेधविधानं निर्दिशन्ति मुनयो हि शिशू
આ સરકારથી નિર્ણય થાય છે કે સાત્વિક-શુદ્ધ આહાર લેવો જોઈએ. શરીર આહારથી વધે છે “આહાર એવે ઓડકાર.” કહેવત છે કે અન્ન એવું મન, મન એવી મતિ, મતિ એવી ગતિ. સારી ગતિ પામવા માટે નિર્દોષ-સાત્ત્વિક આહાર લે જોઈ એ.
ADMw.jainelibrary.org
For Private&Personal use only
Jain Education
INonal