________________
विकृतिदानं च । गृह्यगुरवे वस्त्रस्वर्णदानं । नापिताय वस्त्रकणदानं-"पौष्टिकस्योपकरणं मातृणां पूजनस्य च । मुण्डने योजनीयं स्यान्नैवेद्यं च कुलोचितम् ॥१॥” इत्याचार्यश्रीवर्द्धमानमरिकृते आचारदिनकरे गृहिधर्मपूर्वायने चूडाकरणसंस्कारकीर्तनो नाम एकादश उद्यः ॥११॥
हादश उदयः।
SACRACRORS-CREASEARCANCE
अथोपनयनसंस्कारविधिः ॥ १२ ॥ तत्रोपनयनं नाम मनुष्याणां वर्णक्रमप्रवेशाय संस्कारो हि वेषमुद्रोहहनेन स्वस्वगुरूपदिष्टे धर्ममार्गे निवे-18 शयति । यदुक्तमागमे-“धम्मायारे चरिए वेसो सवत्थकारणं पढमं । संजमलजाहेऊ सदाणं तह य साहणं ॥१॥” तथा च श्रीधर्मदासगणिपादैरुपदेशमालायामप्युक्तं। यथा-"धम्मं रक्खइ वेसो संकइ वेसेण दिक्खिओमि अहं । उम्मग्गे जेण पडतं रक्खइ राजा जणवउव्व ॥१॥” तथा च इक्ष्वाकुवंश्यनारदवंश्य
प्राच्योदीच्यवंश्यानां जैनब्राह्मणानामुपनयनं जिनोपवीतधारणं च । तथा क्षत्रियवंशोत्पन्नानां जिनचक्रिआ.दि.४५
13| बलदेववासुदेवानां श्रेयांसदशार्णभद्रप्रभृतीनां नृपाणामपि हरिवंशेक्ष्वाकुवंशविद्याधरवंशसंभवानामध्युप
Jan Educatio १०
For Private & Personal Use Only
G
w.jainelibrary.org