________________
आचार
दिनकरः ॥ १९ ॥
Jain Education
नयन - जिनोपवीत धारणविधिः । यत उक्तमागमे - "देवाणुप्पिआ न एअं भूयं न एअं भव्यं जन्नं अरिहंता वा चक्की वा बलदेवा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा किविणकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा नायंति वा नाअस्संति वा एवं खलु अरहंता वा चक्क - वही वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भागकुलेसु वा राअन्नकुलेसु वा खत्तियकुलेसु वा इक्खागकुलेसु वा हरिवंसकुलेसु वा अनअरेसु वा तहप्पगारेसु विसुद्ध जाय कुलवंसेसु वा आयाअंसु वा आअंति वा आअस्संति वा अत्थिकिरए से विभावे लोग थेर एभूए अणताहि ओसप्पिणीहिं अवसप्पिणीहिं वियक्कंताहि नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अनिज्जिन्नस्स उदद्यणं समुपज्जइ, अन्नं अरहंता वा चक्कवही वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा किविणकुलेसु वा तुच्छकुलेस वा दरकुले वा भिक्खागकुलेसु वा माहणकुलेसु वा आयसु वा आयंति वा आर्यस्संति वा नो चेवणं जोणी जम्मणनिक्मणेणं निक्खमिंसु वा निक्खमंति वा निक्खमस्संति वा तं जीअमेअं तीअपच्चुपन्नमणागाणं देविंदाणं देवराईणं जन्नं अरहंते भगवंते तहप्पगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छदरिद्दकिविणभिक्खागमाहणकुलेहिंतो तहप्पगारेसु उग्गभोगरायन्नखत्तियइक्खा गहरिवंसकु लेसु साहराविउत ॥ ततश्व" वैश्षाणां कार्त्तिकश्रेष्ठिकामदेवादीनामप्युपनयनजिनोपवीतधारणं । शूद्राणामप्यानन्दादीनामुत्तरीयधारणं शेषाणां वणिगादीनां उत्तरासङ्गानुज्ञा । जिनोपवीतं हि भगवतो जिवस्य गार्हस्थ्यमुद्रा
For Private & Personal Use Only
विभागः १ उपनयन.
॥ १९ ॥
jainelibrary.org