________________
ए स्तुति कही, पछी श्रीशान्तिदेवयाए करेमि काउसग्गं, अन्नत्थ० १ नोकारनो काउ० नमोऽर्हत् स्तुतिउन्मृष्टरिष्ठ-दुष्ट-ग्रहगतिदुःस्वप्नदुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥३॥ कही, श्रीशासनदेवयाए करेमि काउसगं, अन्नत्थः १ नोकारनो काउ० नमोऽहत् स्तुतिया पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी। साभिप्रेतसमृद्यर्य, भूयात् शासनदेवता ॥४॥ कही, अम्बादेवीए करेमि काउसग्गं, अन्नत्थ० १ नोकारनो काउ० नमोऽहंत स्तुति०अम्बा बालांकिताकासो, सौख्यख्यातिं ददातु नः। माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥५॥ कही, खित्तदेवनाए करेमि काउसग्गं, अन्नत्थ० नवकारनो काउ० नमोऽर्हत स्तुतियस्याःक्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया। साक्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥६॥
कही, अधिवासना देवीए करेमि काउसग्गं, अन्नत्थ० १ लोगस्स सागर वरगंभीरा सुधीनो काउ० नमोऽर्हत् स्तुति
पातालमन्तरिक्ष, भवनं वा या समाश्रिता नित्यम् । साऽत्रावतरतु जैने, कूर्मे यधिवासना देवी ॥७॥
कही, समस्तवेयावच्चगराणं सम्मद्दिट्टिसमाहिगराणं करेमि काउ० अन्नत्थ०१ नोकारनो काउ० नमोऽहत् स्तुति
सर्वे यक्षाम्बिकाद्या ये, वैयावृत्यकराः सुराः । क्षुद्रोपद्रवसंघातं, ते द्रुतं द्रावयन्तु नः ॥८॥
Jain Educati
o nal
For Private & Personal Use Only
DEww.jainelibrary.org