________________
विभागः१ व्रतारोप.
आचार- एआई पाणं ते विह न भक्खेमि ॥२४॥ इत्तिअमित्तअणते फासुअरइएण होउ मे जघणा । इत्तिअफले अपक्के दिनकरः अखंडिए विह न भक्खेमि ॥ २५॥ आजम्मं सञ्चित्ता इत्तिअमित्ता य भक्खणिजा मे । इत्तिअमित्ता दव्वा
वंजणधियदुद्धदहिपभिई ॥२६॥ इत्तिअमित्ता विगई इत्तिअमित्ता यमेपइताणा । इत्तिमिअमित्तागयतुरगरथ॥५०॥
रहवरा इंतु जयणा मे ॥२७॥ इतिअभिमत्ता पूगा इत्तिअमित्ता लवंगपत्ताय । प्लाजाइफलाइ अमह निच्च इत्तिअपमाणा ॥२८॥ चविहवच्छाणपि अइत्तिअमित्ताणमन्मपरिहाणं । इअजाई इयसंखा पुप्फाणं अंगभोगे मे ॥२९॥ आसंदी सिंहासण पीढअ पट्टाइ चकिआओ । इत्तिअमित्ता पल्लंक तृलिआ खट्टमाईओ॥३०॥ कप्पूरागरुकत्थूरिआओसिरीहंडकुंकुमाईअ । इत्तिअमितामह अंगलेवणे पूअणेजयणा ॥३१॥ इत्तिअमित्ता नारीओ मञ्जसंभोगमित्तियं कालं । इत्तिअघडेहिं पूएहि फासुएहिं च मे हाणं ॥ ३२॥ इत्तिअवारा इत्तिअतिल्लेहिं इत्तिअप्पयारेहिं । इत्तिअमित्तं भत्तं इत्तिअवाराई भुंजामि ॥३३॥ इह जावजीवं चिअ सचित्ताईणभोगपरिभोगा। पासिं पुण मंग्वं दिवसे दिवसे करिस्सामि ॥३४॥ इत्तियमित्तं मणिकणयरूप्यमुत्ताइभूसणं अंगे। इत्तियमित्तं गीअं न वजच उवभुजं ॥३०॥ वज्जेमि अट्टराई झाणं अरिघाय वयरमाईयं । दक्वि
ण्णाविसए पुण सावज्जुवएसदाणं च ॥३५॥तह दक्विणाविसएहिं सगगेहो वगरणाइदाणंच तहकामसत्थपकाढणं जूयं मजं परिहरेमि ॥३०॥ हिंडोलायविणो भत्तिच्छीदेसरायथुइनिंदं । पसुपक्खीजोहणंविअ अकाल| निई सयलरयणी॥३८॥इचाइपभायाई अणस्थदंडे गुणवएवज्जे। वरिसे इत्तिअसामाइआइंतह पोसहाइं इत्ता
For Private & Personal Use Only
॥५०॥
Jain Education
a
l
Ilainelibrary.org
LIRI