________________
मेहणं वज्जे ॥१०॥परनारी परपुरिसं वज्जेमि अअन्नओअ जयणामे। अह य परिग्गहसंखा परिग्गहे नवविहे एसा ॥१॥ इत्तिअमित्ता टंका इत्तिअमित्ताई अहव दमा वा । तेसिं च वत्थुगहणं इत्तिअमित्ताई संखा वा ॥१२॥ इत्तियमित्ताण टंकयाण गणिमस्स वत्थुणो गहणं । तुलिमस्स इत्तियाण य मेअस्स य इत्तियाणं च ॥१३॥हत्थंगुलमेयाणं इत्तिअमित्ताण मज्झ संगहणं। तह दिट्ठिमुल्लयाणं इत्तिअमित्ताण टंकाणं ॥१४॥ इत्ति यखारी अन्नाणं इत्तिय मह परिग्गहे भूमी । पुरगामहट्टगेहा खित्ता मह इत्तियपमाणा ॥ १५॥इत्तिअमित्तं कणयं इत्तियमित्तं तहेव रूप्यं च । कंस तवं लोहं तर सीसं इत्तियं च घरे॥१६॥ इत्तियमित्ता दासादासीओ इत्तिआओ महसंखा। संखा सेवयचेडाण इत्तियाणं च मह होउ ॥१७॥ इत्तियमित्ता करिणो इत्तिअतुरयाय इत्तियावसहा । इत्तिअ अरहा य सगडा गोमहिसीओइयपमाणा ॥१८॥ इत्तियमित्ता मेसा इत्ति छगलाओ इत्तिआय हला । अमुगस्स य अमुगस्स य कम्मस्स उ होइ मे नियमो ॥१९॥ दससुवि दिसासु इत्तिअ जो अणगमणं च जावजीवं मे । अप्पस्सवसेणं विय जयणा पुण तित्थजत्तासु ॥२०॥ कम्मे भोगुवभोगे खरकम्म कम्मदाणपनरसगं ।दुप्पोलाहारं विअ अन्नाय पुष्पं फलं वज्जे ॥२१॥ पंचुंबरि चउविगई हिम विस करगेअ सव्वमट्टीअ । राईभोयणगं विअ बहुबीयअणंतसंधाणा ॥२२॥ घोलवडा बायंगण अमुणिअनामाई पुप्फफलयाई तुच्छफलं चलिअरसं वज्जे वजाणि बावीसं ॥ २३ ॥ एआई मुत्तूर्ण अन्नाणफलानं पुप्फपत्ताणं । एआई
१ इविसयअलियं पाठः । २ निवहतेरिच्छं पाठः ।
Jain Education in
For Private & Personal Use Only
jainelibrary.org