SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः ॥ ४९ ॥ Jain Education समीवे पोसहोववास जहासत्तीए पडिवज्जामि जावज्जीवाए दुविहं तिविहे० १० एवं अहरणं भंते तुम्हाणं समीवे देसावगासिअं जहासत्तीए पडिवजामि जावजीवाए दुविहं तिदिहं० ११ एवं अहणणं भंते तुम्हाणं समीवे अतिहिसंविभागं जहासत्तीए पडिवज्जामि जावज्जीवाए दुविहं तिविहे १२ इच्चे सम्मत्तमूलं पंचाणुव्वइयं तिगुणव्वइयं चउसिक्खावइयं दुवालसविहं सावगधम्मं उवसंपत्तिाणं विहरामि । इति दण्डको चारणानन्तरं कायोत्सर्गवन्दनकक्षमाश्रमणप्रदक्षिणावासक्षेपादिकं पूर्ववत् । परिग्रहपरिमाणटिप्पन कयुक्तिर्यथा - " पणमिअ अमुगजिणंद अमुगासठ्ठीअ अमुगसट्टो वा । गिहिधम्मं पडिवजह अमुगस्स गुरुस्स पासंमि ॥ १ ॥ अरहंतं मुत्तूर्ण न करेमि अ अन्नदेवयपणामं मुत्तणं जिणसाह न चेव पणमामि धम्मत्थं ॥ २ ॥ जिणवयणभाविआई तत्ताई सच्चमेव जाणामि । मित्थत्तसत्थसवणे पढणे लिहणे अ मे निअमो ||३|| परतित्थिआण पणमण उभावणणणभत्तिरागं च । सक्कारं सम्माणं दाणं विणयं च वज्जेमि ||४|| धम्मत्थमन्नतित्थे न करे तबदाणन्हाणहोमाई । तेसिं च उचिअकम्मे करणज्जे होउ मे जयणा ॥ ५॥ तिअपंचसत्तवेलं चियवंदणयं जहाणुसत्तीए । इदुन्नि अवाराओ सुसानमणं च संवासो ॥ ६ ॥ इगदुन्नितिन्निवेलं जिणपूआ निञ्चपञ्चह्नवणं च । जयणाय कुलायारे पाणवहं सव्वजीवाणं ॥ ७॥ न करेमि अकज्जेणं कज्जे एगिंदिआण मह जयणा । कन्नोईवि अलिआई वज्जेमि अ पंचनिअमेणं | ८ | वज्जेमि धणं चोरं कारकरं रायनिग्गहकरं च । दुवितिविहेणं दिव्वं एगविहं तिविहओ अतेरिच्छं ||९|| निअमुत्तअणुभवेणं बंभवयं नियमणंमि धारेमि । माणुस्से जावजीवं कारणं onal For Private & Personal Use Only विभागः १ व्रतारोप. ॥ ४९ ॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy