________________
/
हंस श्रेणी वलगुणभाकू सर्वदा ज्ञातहंसः ॥ २ ॥ जीवन्नन्तर्विषमविषयच्छेद क्लृप्तासिवार जीवस्तुत्यप्रथितजन - नाम्भोधि कर्णधारः । जीवप्रौढिप्रणयन महासूत्रणासूत्रधार जीवस्पर्धा रहितशिशिरेन्द्रोपमेयाब्दधार ॥ ३ ॥ पापाकाङ्क्षामथन मथनप्रौढिविध्वंसिहेतो क्षान्त्याघास्थानिलय निलयश्रान्तिसंप्राप्ततत्क । साम्यक्राम्यन्नयननयनव्याप्तिजातावकाश स्वामिन्नन्दाशरणशरणप्राप्तकल्याणमाला ॥ ४ ॥ जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः क्रोधाभिखाज्वलनकमलकान्तविश्वारिचक्रम् । भव्यश्रेणीनयनकमलप्राग्विबोधैकभानो मोहासौख्यप्रजनकमलच्छेदमस्मासु देहि ॥ ५ ॥ " मन्दाक्रान्तावृत्तानि । अनेन० । “निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियता करेण । गुणैस्त्वदीयाऽतिशयानुकारी, तवागमां गच्छतु देवचंद्रः ॥ १ ॥ अनेन वृत्तेन बिम्बे कर्पूरारोपणम् । पुनः शक्रस्तवपाठः । ऊ० धूपोत्क्षेपः ॥ ४॥ पुनः कु० – “संसारवारिनिधितारण देवदेव संसारनिर्जित समस्त सुरेन्द्रशैल । संसारबन्धुरतया जितराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥ १ ॥ रोगादिमुक्तकरणप्रतिभाविभास कामप्रमोदकरणव्यतिरेकघातिन् । पापाष्टमादिकरणप्रतपःप्रवीण मा रक्ष पातकरणश्रमकीर्णचित्तम् ॥ २ ॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्रक्षितीश्वरसुरेश्वरसविलासम् । उत्पनकेवलकलापरिभाविलासं ध्यानाभिधानमयचंचदनाविलासम् ॥ ३ ॥ गम्यातिरेकगुणपापभरावगम्या न व्याप्नुते विपयराजिरपारनव्या । सेवाभरेण भवतः प्रकटेरसे वा तृष्णा कुतो भवति तुष्टिव (म) तां च तृष्णा
१ पदे किल इति पाठः । २ मयचन्हनताविलासं इति ।
Jain Education national
+
For Private & Personal Use Only
www.jainelibrary.org