________________
द्विवेलं च स्वाध्यायः सर्वदा पुनः॥४॥ब्रह्मचारिसमानस्तु वेषो ब्रह्मणि गुप्तयः। शान्तेन भवततत्त विधेयं मुनिवत्सदा ॥५॥ शिशूनां साधुसाध्वीनां प्रणामो न प्रणामनम् । सिद्धान्तमेकं संत्यज्य धर्मशास्त्रनियोजनम् ॥६॥ विधेया गृहिसंस्कारा व्रतारोपविवर्जिताः । शान्तिकं पौष्टिकं चैव प्रतिष्ठां च समाचरेत् ॥७॥" इत्युक्त्वा ससः सरिः “नित्थारपारगो होहि" इति भणन् तन्मस्तके वासान् क्षिपति । ततः क्षुल्लकोऽपि गुरूपदिष्टया मुनिरीत्या धर्मशास्त्रव्याख्यानं कुर्वन् विहरति वर्षत्रयमवधिः । ततः संयमस्य यथोक्तपालने प्रत्रज्या ब्रतभङ्गे पुनर्गार्हस्थ्यं । इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने क्षुल्लकत्वसंकीर्तनो नाम अष्टादश उदयः ॥ १८ ॥
CORROCESCSCRनट
एकोनविंश उदयः।
अथ प्रव्रज्याविधिः । सा च प्रवचने दीक्षाग्रहणनिषिद्धानां न भवति । ते च दीक्षानिषिद्धा यथा-"अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पञ्चायणा अणविहा तह वियलंगसरूवा य ॥१॥" अष्टादशभेदाः पुरुषाः पुरुषेषु विंशतिभेदाः स्त्रियः स्त्रीषुः दशभेदाः बण्डा नपुंसकेषु तथा विकलाङ्गस्वरूपा एते न प्रव्रज्यामहन्ति । परस
Jain Education in
de
For Private & Personal use only
Hainelibrary.org