SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः ॥७५॥ RECCANCARNAMACHCOCAL नन्दिवासक्षेपचैत्यवन्दनवन्दनवन्दनककायोत्सर्गयुक्तिः सैव व्रतारोपसदृशी पूर्ववत् । ततो दण्डकोच्चारकाले || विभागः १ शिष्यो गुरोः क्षमाश्रमणपूर्व भणति-"भयवं इच्छाकारेण तुम्भे अम्हं पंचमहब्बयाणं अवहिआरोवणं | क्षुल्लकत्व विधिः. समुद्दिसह ।” गुरुर्भणनि "समुद्दिसामि ।" ततो नमस्कारत्रयपाठः । पूर्व शिष्यो दण्डकमुच्चरति, यथा"करेमि भंते सामाइयं सव्वं सावजजोगं पच्चक्खामि जावनियमं पज्जूवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि।" पुनरपि परमेष्ठिमन्त्रं त्रिः पठित्वा-“सव्वं पाणाईवायं सव्वं मुसावायं सव्वं अदिन्नादाणं सव्वं मेहणं सव्वं परिग्गहं सव्वं राईभोअणं पच्चक्खामि जावनियमं पज्जूवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न | करेमि न कारवेभि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।" ततः शिष्यः क्षमाश्रमणपूर्व भणति, "भयवं इच्छाकारेण तुम्भे अम्हं पंचमहव्वय अवहिपालणं अणुन्नवेह ॥” गुरुर्भणति, "अणुन्नवेमि ॥" अनया रीत्या उद्देशसमुद्देशानुज्ञासु षट् क्षमाश्रमणवन्दनककायोत्सर्गादि पूर्वोक्तरीत्या त्रिवेलं करणीयं । नन्द्यन्ते गुरुः स्वयमभिमन्त्रितवासान् गृहीत्वा सङ्घकरे च दत्वा भणति-"ब्रह्मचर्य पालयित्वा वत्स क्षुल्लकतां गतः । महाव्रतानि पश्चापि पालयेरवधिं कृतम् ॥१॥ मुनिवद्विहरेनित्यं शिखासत्रसमन्वितः । शुद्धमन्नं च निर्दोष भोज्यं मुनिभिराहृतम् ॥२॥ गृहिवेश्मसु गत्वा वा भोज्यं दोषविवर्जितम् । सचित्तवस्तुनो नैव कार्ये स्पर्शनभोजने ॥३॥ चैत्यप्रणामः साधूनां पर्युपास्तिरनुत्तरा । आवश्यक AHARASHARSHAHRISRORSH ॥ ७५॥ Jan Education IMAnal For Private & Personal Use Only Gaw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy