________________
आचार: दिनकरः
CARRIGARCACRECRA
मयेऽपि-"जात्यङ्गदोषसंपन्ना दृषिताः कुलकर्मभिः। शुद्राः काराश्च संन्यासं नाहन्ति मनुवाक्यतः॥१॥" विभागः१ एते परसमयोक्तवतदोषा अपि प्रवचनोक्तदोषेष्वन्तर्दधति पुरुषेष्वष्टादश दोषा यथा-"बाले १ वुड्ढे २ यत्याचार. नपुंसे अ३ कीवे ४ जड्ढे य ५ वाहिए ६। तेणे ७ रायावरागी अ ८ उम्मत्ते अ९ अदंसणे १० ॥१॥ दासे ११ दुढे १२ अ मूढे अ १३ अणत्ते १४ हुंगिएई अ उवदूए अ।१६ भयए १७ सेहनिष्पेडिआइ अ १८॥२॥" बालो वर्षाष्टकादाक् १ वृद्धः क्षीणेन्द्रियकर्मेन्द्रियकृत्यः चतुर्थीमवस्थां प्राप्तः स संस्तारकदीक्षामेवाहति न द प्रवज्यां २ नपुंसकं तृतीयाप्रकृतिः षण्ढ इत्यर्थः ३ क्लीवः यः स्त्रियाभ्यर्थितः कामाभिलाषासहः सहसा ४ जट्टः अजङ्गमकरचरणोऽतिस्थूलः ५ व्याधितः सदा रोगी स्वाध्यायावश्यकभिक्षाटनाचक्षमः ६ स्तेनः चोरो राजादिनिग्रहभयादव्रताकाङ्क्षी ७ राजापरागी कृतनृपापराधः ८ उन्मत्तो भूतवातादिदोषेणः वैकल्यमाप्तः ९ अदर्शनो मिथ्यात्वाभिलाषेण सम्यक्त्ववर्जितः अन्धो वा १० दासो मूल्यक्रीतः ११ दुष्टः कषायविषयदूषितः १२ मूढः कृत्याकृत्यविचाररहितः जिनादिनामस्मरणेऽपि निष्प्रज्ञः १३ ऋणातः सर्वजनस्य ऋणेन व्याकुलः १४ हुंगितो द्विधा जातिहुङ्गितः कर्महुङ्गितश्च । जातिहुङ्गितो नीचजातिः कारुकोऽन्त्यजो वा पितृमातशुद्धिविवर्जितो वेश्यादास्यादितनयः कर्महङ्गितः कृतब्रह्महत्यादिमहापातकः हगि वुगि वर्जने अस्य धातोः १ अन्तर्भवन्तीत्यर्थः २ अयमप्यागमश्शास्त्रसंस्काररहितैस्सुधारकनामधारकैमननीयः । मेतार्यादिदृष्टान्तस्तु निषेधविधेर्दुलिइतिहासत्वात् ।
॥७६॥ इतिहासेतु जन्मान्तरशुद्धानां दोपविशेषवशान्तिर्यग्भावमाप्तानामपि । स्वयंबुद्धानां केषाञ्चित्कथोपलभ्यते परन्तु न भवति तेनाधिकारानुमानम् .
Jan Education I
I
For Private & Personal Use Only
vjainelibrary.org