________________
| प्रयोगात् वर्जनीय इत्यर्थः १५ अवबद्धः परेभ्यो द्रव्यं ग्रहीत्वा मासवर्षादिपर्यन्तं सेवां गतः १६ भृतको वस्त्र भोजनादिमूल्येन परस्य दास्यं गतः १७ शेषः निस्फोटितः पितृमातृगुरुमहत्तरादिभिरननुज्ञातः प्रव्रज्यां बलात्कारेण जिघृक्षुः १८ अमी अष्टादश पुरुषेषु दीक्षायां वर्जनीयाः । विंशतिः स्त्रीषु वाः यथा-"जे अट्ठारस भेआ पुरिसस्स तहित्थिआई ते चेव । गुब्बिणि सबालवत्सा दोणि इमे हुँति अन्नेवि ॥१॥" बालाद्या अष्टादश दोषाः स्त्रीष्वपि ते एव १८ गुर्विणी १ स्तनन्धयापत्यसहिता च २ दोषयमालनादिशतिः २० नपुंसकेषु दशादीक्षणीयाः यथा-"पंडए १ वाइए २ कीबे ३ कुंभी ४ ईसालूइत्ति अ५। सव्वणि ६तकमसेवीय ७ पकियापकिए इअ ॥१॥ सोगंधिए अ९ सा सत्ते १० दस एए नपुंसगा । संकिलिट्ठति साहणं पवावे न कप्पिआ॥२॥” तत्र षण्ड:-"नारीस्वभावस्वरवर्णभेदो मेद्रो गरीयान् मृदुला च वाणी । मूत्रं सशब्दं च सफेनकं च एतानि षट् षण्डकलक्षणानि ॥१॥" १ वाचिकः सूनलिङ्गः यस्य भगप्रवेशमात्रेण लिङ्गे श्वयथुर्भवति २ क्लीबः यस्य स्त्रीदर्शनादबीजं क्षरति ३ कुंभी यस्य बीजपतनकाले वृषणः कुंभवत्पीवरो भवति ४ ईर्ष्यालुः यस्य कामितस्त्रियां परपुरुषालापदर्शनमात्रेण ईर्ष्या भवति ५ शकुनिः उत्कटवेदोदयः सप्तधातुक्षयेऽपि यस्य कामोद्गमो नक्षीयते ६ तत्कर्मसेवी यस्य सर्व व्यापारान् विमुच्य
१ एतेन ये महात्मानो बालान् कथमपि बोधयित्वा पित्राद्याज्ञामन्तरैव दीक्षन्ते देशान्तरं प्रेष्य दीक्षयन्ते वा त आज्ञाविराधका अनु. त्साहिताः। उपदेशेऽधिकुर्वन्ति मुनयो नादेशे.
Jan Education
Golmal
For Private & Personal Use Only
P
ww.jainelibrary.org