SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ M | प्रतिमासु कायोत्सर्गसलीनतायुत उक्तासनकारी तिष्ठेत् इत्यष्टमी प्रतिमा ८ नवमी प्रतिमापि सप्ताहो रात्राणि, तत्र तपश्चरणमष्टमी प्रतिमावत् तत्र सप्ताहोरात्रमुत्कटिकासनदण्डासनयुतस्तिष्ठेत् इति नवमी ९। दशमी प्रतिमा सप्ताहोरात्राणि, तपोऽष्टमीप्रतिमावत्परा, तत्र तदैव गोदोहिकासनवोरासनकुजकासनस्थितिः इति दशमी १० एकादशी प्रतिमा अहोरात्रिकी, तत्र पानवर्जितमुपवासद्वयं व्याघ्राश्चितपाणिपादस्थितिः इत्येकादशी ११ द्वादशी प्रतिमैकरात्रिकी, तत्र पानवर्जितमुपवासत्रयं, तत्र निनिमेषनयनो व्याघ्राश्चितपाणिपादस्तिष्ठेत् १२ इति यतिप्रतिमाद्वादशकम् । सर्वास्वपि प्रतिमासु सर्वगच्छपरित्याग इत्यादिचर्या सर्वप्रतिमासु सदृशी, भिन्नभिन्नोक्ताः प्रत्येकं प्रतिमासु तथैव चर्या विधेयाः । "द्रव्यक्षेत्रकालभावान् दृष्ट्या मुनिरनामयः । प्रतिमां पूर्वसमये करोतिस्म नचाधुना ॥१॥" द्वादशस्वपि यतिप्रतिमासु सर्वदिनसंख्या मास २८ दिन २६ तत्र तपः संख्यादत्ति ८४० उपवास २६ एकभक्त २८ ॥ इत्याचार्यश्री वर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे प्रतिमोबहनकीर्तनो नाम उदयः ॥२६॥ १ एकैकांभोजनेपाने दत्तिं गृह्णात्यसौमुनिः यावन्मासंतवपूर्णे मासेगच्छेविशेरपुनः १ एवंसदत्तेर्मासस्य वृद्धिमेकैकशोकरोत् तावद्यावदिसतमासेर जनिसप्तमी २ एकांतरोपवासश्च विहिताचाम्लारणैः पानाहारोशितेमा-बहिस्तानशायिना ३ निःपकंपेनसपि सर्गवर्गसहिष्णुना अष्टमीप्रतिमासप्ता होरात्रै. विदधेमुना ४ युग्मं इत्थंनिष्ठागरिष्ठेन प्रतिमासप्तभिर्दिनः उत्कविकासनस्थेन तेनतेनेनवम्यपि ५ एवंसप्तदिनै रेव दशमीप्रतेमामुना चक्रे वीगसनस्थेन सन्यानस्थिरचेतसा ६ कृत्वाषष्ठमहोरात्र उवलंबित मागिना स्थित्वावीरासनेचके प्रतिमैकादशीशुभा ७ कृत्वाष्टममसंकोच्य पादौलंबकरः स्वरः बकेमु कशिलाह दिशी मेकरात्रिकी ८ द्वादशी-प्रतिमैकराने इति पुस्तकान्तरेऽधिकः पाठः । ASALAAMANAAG Jain Education Inter For Private & Personal Use Only Voinelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy