________________
आचार
दिनकरः
॥ १२३ ॥
Jain Education In
अथ व्रतिनीवतदानविधिः । तत्र विंशतिः स्त्रियो व्रतं नार्हन्ति, तासु अष्टादशभिदोषैर्यैः पुरुषा व्रतं नार्हन्ति त एव दोषाः अष्टादश गुर्विणी बालवत्सा चेति स्त्रीणां व्रतोपघातकरा दोषा विंशतिः, विंशतिदोषवर्जितां स्त्रियं दीक्षयेत् । कुमारीं . वा भुक्तभोगां विरक्तां वा यथायोगेन पतिपुत्रपितृबन्धुभिरनुज्ञातां स्त्रियं दीक्षमाणस्य गुरोः संयमान्यवच्छेदः साधुवादश्च । यदुक्तमागमे - “ पुरिसो अणणुन्नाओ अम्मापि अराइएहि नियसत्ते । इच्छाओ दिक्खग्गहणं पुराणं न परतंतं ॥ १ ॥ इत्थी पुण परतंता अणणुन्नाया पियापईहिपि । पुन्नाह अणाएसा न जुग्गा fararia || २ ||" इति सर्वानुमतायाः स्त्रिया व्रतदानं कार्यम् । तस्य च विधिः । सर्वोपि मुनिव्रतदानसदृश एव नवरम् । उपनयनं शिखासूत्रापनयनं गुरुकरेण वेषदानं नास्ति । वेषदानमन्यवतिनीकरण, शेषं यतिव्रतानवत् ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे व्रतिनीव्रतदानकीर्तनो नाम उदयः ॥ २७ ॥
अथ प्रवर्तिनीपदस्थापना विधिः ।
इह केचित् प्रवर्तिनीपदं महत्तरापदमेकाभिधानमेव भाषन्ते । केचिच्च पृथक् । अस्माभिश्च सर्वगच्छाचार्योपाध्यायसम्मततया पृथगेव उच्वते । तत्र प्रवर्तिनीपदाह व्रतिनी यथा - " जितेन्द्रिया विनीता च
For Private & Personal Use Only
विभाग २ गणिपद
प्रदान विधिः
॥१२३॥
jainelibrary.org