SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १२३ ॥ Jain Education In अथ व्रतिनीवतदानविधिः । तत्र विंशतिः स्त्रियो व्रतं नार्हन्ति, तासु अष्टादशभिदोषैर्यैः पुरुषा व्रतं नार्हन्ति त एव दोषाः अष्टादश गुर्विणी बालवत्सा चेति स्त्रीणां व्रतोपघातकरा दोषा विंशतिः, विंशतिदोषवर्जितां स्त्रियं दीक्षयेत् । कुमारीं . वा भुक्तभोगां विरक्तां वा यथायोगेन पतिपुत्रपितृबन्धुभिरनुज्ञातां स्त्रियं दीक्षमाणस्य गुरोः संयमान्यवच्छेदः साधुवादश्च । यदुक्तमागमे - “ पुरिसो अणणुन्नाओ अम्मापि अराइएहि नियसत्ते । इच्छाओ दिक्खग्गहणं पुराणं न परतंतं ॥ १ ॥ इत्थी पुण परतंता अणणुन्नाया पियापईहिपि । पुन्नाह अणाएसा न जुग्गा fararia || २ ||" इति सर्वानुमतायाः स्त्रिया व्रतदानं कार्यम् । तस्य च विधिः । सर्वोपि मुनिव्रतदानसदृश एव नवरम् । उपनयनं शिखासूत्रापनयनं गुरुकरेण वेषदानं नास्ति । वेषदानमन्यवतिनीकरण, शेषं यतिव्रतानवत् ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे व्रतिनीव्रतदानकीर्तनो नाम उदयः ॥ २७ ॥ अथ प्रवर्तिनीपदस्थापना विधिः । इह केचित् प्रवर्तिनीपदं महत्तरापदमेकाभिधानमेव भाषन्ते । केचिच्च पृथक् । अस्माभिश्च सर्वगच्छाचार्योपाध्यायसम्मततया पृथगेव उच्वते । तत्र प्रवर्तिनीपदाह व्रतिनी यथा - " जितेन्द्रिया विनीता च For Private & Personal Use Only विभाग २ गणिपद प्रदान विधिः ॥१२३॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy