________________
मस्कुर्यात्समाहितः॥२०॥ ततः साध्वर्चनं संघार्चनं कुर्याद्विशुद्धधीः । एवं विशोधनारूपं प्रायश्चित्तमुदीर्यते ॥२१॥ चण्डालम्लेच्छभिल्लानां खराणां विड्भुजामपि । काकानां कुर्कुटानां च करभाणां शुनामपि ॥ २२ ॥ मार्जाराणां व्याघसिंहतरक्षुफणिनामपि । परनीचकारुकाणां मांसास्थ्नां चर्मणामपि ॥२३॥ रक्तमेदोमन्जसा च पुरीषमूत्रयोरपि । शुक्रस्य दन्तकेशानामज्ञातानां च देहिनाम् ॥ २४॥ मृतपश्चेन्द्रियाणां च तथोच्छिष्टान्नपाथसाम् । स्पर्शनाजायते शुद्धिगृहिणां स्नानमात्रतः॥२५॥ तस्माद्यतीनां मुक्तानामभ्युक्षणत एव च । एवं स्पर्शभवादोषात्स्नानाच्छुद्धिः प्रजायते ॥ २६॥ इति स्नानार्ह प्रायश्चित्तं संपूर्णम् ॥
विरुद्धाचारजोद्दोषात्करणीयविशुद्धयति । शद्रात्प्रतिग्रहं कृत्वा ब्राह्मणे गोप्रदानतः॥२७॥ शुद्धिं भजेक्षत्रियस्तु शद्रसेवी तथैव हि । अशास्त्र व्यवहारं ज्योतिषं कथयन्द्रिजः ॥ २८ ॥ मासमात्रेण मौनेन शुद्धिं प्राप्नोति नान्यथा। अस्वाध्यायकरो विप्रो मौनी पक्षाद्विशुद्धयति ॥२९॥ विप्रक्षत्रियवैश्यानां त्रुटिते कण्ठसूत्रके । पतिते वा प्रमादेन न वदेन क्रमं चरेत् ॥३०॥ परिधायान्यसूत्रं तु चरेत्पादं वदेद्वचः। त्रिरात्रं यवभोजी च जपेन्मन्त्रमघापहम् ॥३१॥ देन्यमर्थिनकारं च स्वस्तुति परगहणम् । विधाय क्षत्रियः कुर्यात्रिरात्रं जिनपूजनम् ॥ ३२ ॥ कृतोपवासः कनकं दत्त्वा तस्माद्विशुद्धयति । संग्रामागोग्रहादन्ययुद्धस्थानादयुद्धकृत ॥३३॥ निवृत्तः क्षत्रियः शान्तं कृत्वा दानाद्विशुद्धयति । युद्धे हत्वारिसैन्यं तु स्नानादेव विशुद्धयति ॥३४॥
१ ज्योतिष्कं इति पाठः ।
Jan Education
anal
For Private & Personal Use Only
www.jainelibrary.org
.