________________
आचारदिनकरः
॥१३७॥
शीतल जलाकाङ्क्षां न शीतस्थानसेवनम् । पानकादिपानं च कुर्वते स्नानमेव च ॥२॥ वैयावृत्यकृतां क्वापि सन्तोषाय मुनीश्वराः । गृह्णन्ति पानकादीनि शीतस्थानजलादि च ॥ ३॥ सहन्ते प्रायशस्तत्र मलदंशपरीषहम् । नाति च कुर्वते क्वापि न रतिं च मुनीश्वराः॥४॥ अस्नानव्रतमादिष्टं मुनीनां सर्वदा जिनैः। ग्रीष्मे विशेषात सिद्धान्तमध्योक्तमभिधीयते ॥५॥ संतिमे सुहमा पाणा घसासु भिलुगासु य । जेउ भिक्खू सिणायंतो (ते) विडे लुप्पिलाघए ॥३॥तम्हा ते न सिणायंति सीएण उसिणेण वा । जावजीवं वयं घोरं
असिणाणमहिट्ठगा ॥ ७॥ सिणाणं अदुवा कप्पं लद्वं पउमगाणिआ। गायस्सु वटुणट्ठाए नायरंति कयाइवि ।॥८॥ ग्रीष्मे षट्पदिकारक्षा विशेषात् कुरुते मुनिः । चिरकालोषितं पानमन्नं प्रासुकमुज्झति ॥ ९॥” इति ग्रीष्मऋतुचर्या । वर्षाकाले साधूनामुचारप्रस्रवणखेलहेतुमात्रकत्रयं गवेष्यते । “अथ वर्षासु साधुः स्यादिहारक्रिययोज्झितः । एकस्थाने स्थिति कुर्यात् सुखित्ते निरुपद्रवे ॥ १॥ गृहस्थैरात्मनोर्थे च कृतानि रुचिराणि च । घृष्टमृष्टानि समानि श्रयेत् खातजलानि च ॥ २॥ प्रहरे प्रहरे पात्रं मार्जयेत् फुल्लिभीतितः । आरोग्याथ संयमार्थ विकृतीः सर्वथा त्यजेत् ॥३॥ ग्लानः कश्चन गृहानि न दोषस्तत्र विद्यते । नियमांश्च पुनः कुर्याद्ययथाशक्ति घनागमे ॥ ४ ॥ काष्ठासनेष्वासनं च काटपट्टेयु संलयम् । तदा विदधते धीराः प्राणिरक्षार्थमेव च ॥५॥ पक्कान्नमपि सिद्धान्नं न गृहीयाचिरोषितम् । न ग्राह्य गृहिवेमभ्यः पानान्नौषधवर्जितम् ॥ ६॥ पूर्व परिगृहीतं च पात्रपट्टादि न त्यजेत् । नव्यं न परिगृह्णीयात् पौषधागारमध्यगम् ॥ ७॥ निर्जलायां दिशि
For Private & Personal Use Only
॥१३७॥
Jan Education
lainelibrary.org