SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ र्वस्त्राणि क्षालयन्ति, ततः पूर्वाह्न अपराहे वा ऐर्यापथिको प्रतिक्रम्य मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तव. न्दनकं दत्त्वा क्षमाश्रमणपूर्व भणति "भगवन् छमासिकायसंदिसावओ भगवन् छमासिकायपडिगाह" गुरुः कथयति "संदिसावेह पडिगाहेह" ततोमुनियुग्मं संघ विधाय पूर्वोक्तयुक्त्या तृप्तिकरणं गृहीत्वा गृहस्थगृहं प्रतिनिर्गच्छति, तत्र शुभाशुभशकुनान्वेषणं कुर्यात् , यदि शुभं शकुनादि भवति तदा गन्तव्यं, नोचेदन्यस्मिन् शुभदिने कल्पतर्पणारम्भो विधेयः, शुभे शकुने तु गृहस्थगृहं गत्वा तृप्तिकरणे प्रासुकजलं गृहीत्वा ततो गृहस्थकांस्यकचोलकेन सधवाकरेण कल्पतर्पणजलं स्कन्धकम्बलिकाश्चलयुतेन दक्षिणहस्तेन धारयित्वा तयैव रीत्या वसतिमानयेत् शुभपट्टकोपरि स्थापयेच्च । ततः सर्वेपि साधव ऐर्यापथिकी प्रतिक्रम्य गुरुज्येष्ठान् क्रमेण स्तोकोदकेन पादौ प्रक्षाल्य कल्पतर्पणं गृह्णन्ति, तस्येयं रीतिः-कल्पतर्पणग्राही पट्टकस्थः पादौ भूमावस्पृष्टौ कुर्यात् , मिलितो करौ च प्रसारयेत् , ततोन्ययतिलघुरजोहरण्यग्रेण कल्पतर्पणजलं मनागमनाम् विकिरति, स च तदग्राही पूर्व कराभ्यां गृह्णाति, तत अध उपरि करो निधाय च, ततः स्कन्धसंमुख स्नानमुद्रया, ततः पट्टसंमुखं च, ततो मुनयः स्वस्वोपकरणानि प्रतिलिख्य प्रतिलिख्य कल्पतर्पण जलेनाभिषिञ्चन्ति वसतिं च तथैव । इति कल्पतर्पणविधिः । अयं च विधिः कार्तिकृष्णप्रतिपदनन्तरमपि विधीयते, तथा च प्रमादात् संनिधिस्थित्यां सिद्धान्तस्य च वाचने ॥ नवरात्रद्वये तीते कल्पतर्पणमिष्यते ॥ इति वसन्त|चर्या ॥ "अथ ग्रीष्मे च मुनयः कायोत्सर्गपरायणाः । आतापयन्त आत्मानं कुर्वन्न्यातपसेवनम् ॥१॥न Jain Educa t ional For Private & Personal Use Only 10 www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy