________________
ASRHAARAKHAND
प्राप्ते कार्य महति सांधिके । सपादयोजन पश्चयोजनी वा व्रजेन्मुनिः ॥ ८॥ निशायां तत्र न स्थेयं दिवैवा लयमाव्रजेत् । पानीयं प्रायशश्चोष्णं गृहीयात् कालिकं च वा ॥१॥ पाणिपात्रो मुनिस्तत्र सूक्ष्ममेघेपि वर्षति । न गच्छेत् क्वापि भिक्षार्थ यावन्निघतां भवेत् ॥ १० ॥ साधुः पात्रधरो मेवे सूक्ष्मे वर्षति कहिंचित् । निर्याति कम्बलच्छन्नो भिक्षायै क्षुत्परोषहात् ॥ ११ ॥ तत्र याते महत्यब्दे तिष्ठेदेवकुलेऽथवा । उपाश्रयेष्वा रामे वा चरेदल्पे घने ततः ॥ १२ ॥ स्नेहं पुष्पं तथोत्तिंगं प्राणमण्डं च फुल्लिकाम् । बीजं च हरितां जाट सूक्ष्माणि परिरक्षति ॥ १३ ॥ तानि मूक्ष्माणि च स्वस्ववर्णैर्वस्तुभिराश्रयात् । भवन्ति प्रतिलेख्यानि साधु भिश्च समाहितैः ॥ १४ ॥ गृहस्थगृहमायाति मुनौ वर्षति वारिदे । यददृष्टा पच्यते तत्र गृहन्ति मुनिनवाः ॥१५॥ मुनिवर्षागमे किंचित् तपः संधातुमिच्छति । कायोत्सर्गे तथा योगोदहनं लीनतामपि ॥ १६॥ विकृत्याहरणं चैव तथा दिग्गमनं क्वचित् । ईहते तत्परं सर्व गुर्वादेशाविधीयते ॥ १७ ॥ प्रमार्जनादिकं कर्म विधेयं च पुनः पुनः । दिशं वा विदिशं गच्छेदन्यसाधौ प्रकाश्य ताम् ॥ १८॥ एवं भाद्रपदे शुक्लपञ्चम्यां | पर्वसत्तमम् । भवेत् पर्युषणा नाम चतुर्थ्यामपि वा क्वचित् ॥ १९ ॥ पर्युषणापरिवर्जितमन्यत् पर्वोत्सव तत.
पांसि । कुर्वीत न मलमासे प्रारब्धतपस्तु विधीत ॥ २० ॥ उपवासव्रतं चैव मुक्त्वा पर्युषणामपि । देवपिहाव्यादिकं चान्यत् मलमासे न कारयेत् ॥ २१॥ विवाहदीक्षाव्रतबन्धकर्माण्यारम्भमुयापननुज्झयित्वा । ४ा अन्यानि पिण्याणि सदैवतानि विधापयेदेव बुधोपि मासे ॥२२॥ लौकिकेपि-अग्न्याधेयं प्रतिष्ठां च यज्ञ
Jain Education
a
l
For Private &Personal use Only
pw.jainelibrary.org