________________
Jain Education Inters
अग्निसन्तर्पणं चैव तथार्घ्यविधिरुत्तमः । लाजमोक्षप्रदानं च गणिकानां विवाहनम् ॥ २० ॥ ततः पञ्चदशे १५ चैव सम्यक्त्वारोपणं परम् । द्वादशवतरोपश्च प्रतिमोहनं तथा ।। २१ ।। उपधानतपश्चापि मालारोपणजो विधिः । परिग्रहप्रमाणं च गृहिणां युनिशास्थितिः ॥ २२ ॥ अर्हत्पूजाविधिः श्रेष्ठो लघुस्नात्रविधिः शुभः । दिक्पालानां ग्रहाणां च पूजनं तत्र वै लघु ॥ २३ ॥ उपधानादि नन्दिश्च षोडशे १६ मृत्युजो विधिः । तत्र चाराधना श्रेष्ठा चतुःस्सरणमेव च ॥ २४ ॥ क्षामणा चैव संस्कारः कथितो गृहमेधिनाम् । तथा च सप्तदशमै १७ ब्रह्मचर्यविधिः परः ॥ २५ ॥ अष्टादशे १८ क्षुल्लकत्वमेकोनविंश १९ एव च । व्रतयोग्यायोग्ययुक्ति गृहत्यागविधिः पुनः ।। २६ ।। प्रव्रज्याग्रहणं चैव तथा विंशोदये २० पुनः । उत्थापना व्रतोच्चार एकविंशे २१ तथैव च ॥ २७ ॥ योगोद्रहनयुक्तिश्च कालग्रहणजो विधिः । स्वाध्यायप्रस्थापनं च क्षमाश्रमणयोजना || २८ ॥ कायोत्सर्गा वन्दनानि सङ्घट्टचोक्तपानकम् । क्रिया प्रतिदिनं चैव योगानां सार्द्धवार्षिकी ॥ २९ ॥ द्वाविंशे २२ वाचनायुक्तिस्त्रयोविंशे २३ यथाविधि । वाचनाचार्यपदप्राप्तिश्चतुर्विशे २४ तथैव च ॥ ३० ॥ उपाध्यायपदारोपः पञ्चविंशे २५ ततः परम् । आचार्यपदयुक्ति गुणा दोषाश्च तद्भवाः ॥ ३१ ॥ षड्विंशे २६ प्रतिमानां च वहनं व्रतधारिणाम् । सप्तविंशे २७ व्रतिनीनां व्रतदानमनुत्तरम् ॥ ३२ ॥ अष्टाविंशे २८ प्रवर्त्तिन्याः पदक्रमविशेषणम् । एकोनत्रिंशत्तमें २९ च महत्तरापदं गुणाः ॥ ३३ ॥
१ स्मरणमिति क्वचित् पाठः ।
For Private & Personal Use Only
nelibrary.org