________________
आचार: दिनकरः
विभागः१ प्र. अरु.
RAMESSACROSS
ऋतुस्थितिश्च सव्याख्या १५ मरणस्य विधिः पुनः १६ । द्वाराणि षोडशैतानि यत्याचारे प्रदर्शयेत् ॥ ७ ॥ प्रतिष्ठा बिम्बचैत्यादेः१शान्तिक पौष्टिकं ३ बलिः४। प्रायश्चिविधि ५ श्चैवावश्यकस्य विधिस्तथा॥६॥ तपोविधिस्त्रिविधोऽपि ७ पदारोपणमेव ८ च । गृहिसाध्वोः समानानि द्वाराण्यष्ट प्रकीर्तयेत् ॥९॥ चत्वारिंशत्प्रक्रमाश्च तावन्त उदया इह । शास्त्र आचारसूर्याख्ये अंदर्यन्ते क्रमादतः॥१०॥ गर्भाधानोदये चाये १ तत्कर्माचरणं परम् । शान्तिदेव्याः परो मन्त्रो वेदस्थापनमेव च ॥११॥ द्वितीये २ ऽप्युदये व्याख्या कृता पुंसवनस्य च । जातकर्म तृतीय३ च मूलादिषु सूचितम् ॥१२॥ चतुर्थे ४ ऽर्कचन्द्रदृष्टिः पञ्चमे ५ क्षीरभोजनम् । षष्ठे ६ षष्ठी जीगरणं मातृणां पूजनं तथा ॥१३॥ सप्तमे ७ शुचिकमैव नामकर्म तथाष्टमे ८ । ग्रहलग्नादिपूजा च मण्डलीपूजने विधिः ॥ १४॥ . नवमे ९ अन्नप्राशनं च दशमे १० कर्णवेधनम् । एकादशे ११ मुंण्डनं च द्वादशे १२ चोपनीतता ॥१५॥ जीनोपवीतव्याख्यानं तद्विधिव्रतवन्धनम् । व्रतादेशस्तद्विसर्गो गोदानं व्रतधारणम् ॥१६॥ चतुर्णामपि वर्णानां संस्कारे व्रतशिक्षणम् । शद्रस्य चोत्तरीयादि बटूकरणमेव च ॥ १७॥ त्रयोदशे १३ पाठविधिश्चतुर्दशमे १४ एव च । विवाहोऽष्टप्रकारश्च प्राजापत्यस्य विस्तरः॥ १८ ॥ तैलस्नानादिकविधिर्वेदिस्थापनजो विधिः । पूजा कुलकराणां तथाऽग्निस्थापन पुनः॥१९॥ १ मागमो मात्रापूर्तिकृते कृत ऐच्छिकः ।
___Main Education ins
tal
For Private & Personal Use Only
Shainelibrary.org