________________
आचारदिनकरः
॥२०४॥
सुगं सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसंघाश्रयं मुक्तासंघाश्रयं प्रीतिनिर्यातनं प्रीतिनिर्यातनम् ॥१॥ सर्वदा दक्षणं पारमार्थे रतं सर्वदा दक्षणं पारमार्थेरतम् । निर्जराराधनं संवराभासनं संवराभासनं निर्जराराधनम् ॥ २॥ तैजसं संगतं संगतं तैजसं दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे ॥३३ विश्वसाधारण विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनं ॥४॥ कामलाभासहं पापरक्षाकरं पापरक्षाकरं कामलाभासहम् । बाणवीवर्धनं पूरकार्याधरं पूरकार्याधरं बाणवीवर्धनम् ॥५॥" चन्द्राननच्छन्दांसि । अनेन । “संसारसंसारसुतारणाय संतानसंतानकतारणाय । देवाय देवायतितारणाय नामोस्तु नामोस्तुतितारणाय ॥१॥" अनेन वृत्तन बिम्बस्य निरुग्छनकरणम् । पुनः श. ऊ. धूपोत्क्षेपः । १८ । पुनः कु०-"सदातनुं दयाकरं दयाकरं सदातनुं । विभावरं विसंगरं विसंगरं विभावरम् ॥१॥ निरञ्जनं निरञ्जनं कुपोषणं कुपोषणं । सुराजितं सुराजितं धराधरं धराधरम् ॥२॥ जनं विधाय रञ्जनं कुलं वितन्य संकुलं । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् ॥३॥ घनं शिवं शिवं घनं चिरन्तनं तनं चिरं । कलावृतं वृतं कलाभुवः समं समं भुवः ॥४॥ नमामि तं जिनेश्वरं सदाविहारिशासनं । सुराधिनाथमानसे सदाविहारिशासनम् ॥५॥” प्रमाणि कावृत्तानि । अनेन । "प्रकटमानवमानवमण्डलं प्रगुणमानवमानवसंकुलम् । नमणिमानवमानवरं चिरंज
१ सारसंवासनं सारसंवासनं इति पाठः ।
USHUGHUGASARIGA
TAGAGES
॥२०४॥
Jan Education
anal
For Private & Personal Use Only
ww.jainelibrary.org