________________
आचारदिनकरः
॥२१६॥
अयमेव प्रतिष्ठाविधिः। मृत्कलशे च विवाहमण्डपाद्यारोपिते परमेष्ठिमन्त्रेणैव वासक्षेपप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे कलशप्रतिष्ठा संपूर्णा ॥ ३॥
अथ ध्वजप्रतिष्ठाविधिः॥४॥ स चायम् । भूमिशुद्धिःपूर्ववत् । नत्र भूमौ गन्धोदकपुष्पादिसत्कारः पूर्ववत् । अमारिघोषण पूर्ववत् । संघाहानं वेदिकारचनं बृहद्दशवलयनन्द्यावर्तलिखनं दिक्पालस्थानं च पूर्ववत् । ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधानः सकलीकरणं कृत्वा शुचिविद्यां चारोपयति पूर्ववत् । स्नपनकारान् पूर्वोक्तरूपान् अभिमन्त्रयते कलशारोपणवत् । सर्वदिक्षु बलिदानं धूपसहितं सोदकं क्रियते । बल्यभिमन्त्रणमन्त्रो यथा-ॐ ह्रीं श्वी सर्वोपद्रवं रक्ष २ स्वाहा । दिक्पालाहानं बिम्बप्रतिष्ठावत् । ततः शान्तिबलिं दत्वा मूलबिम्बस्य बृहत्स्नात्रविधिना स्नात्रम् । तदत्र चैत्यवन्दनं चतसृभिः स्तुतिभिः संघसहितेन गुरुणा कार्यम् । ततः शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ बयावृत्यकर ६ कायोत्सर्गस्तुतयः पूर्ववत् । ततो वंशे कुसुमाञ्जलिक्षेपः । वृत्तम् । “रत्नोत्पत्तिबहुसरलता सर्वपर्वप्रयोगः सृष्टोच्चत्वं गुणसमुदयो मध्यगम्भीरता च । यस्मिन्सर्वा स्थितिरतितरां देवभक्तप्रकारा तस्मिन्वंशे कुसुमविततिर्भव्यहस्तोदगतास्तु ॥१॥” चन्दनचर्चनं पुष्पादिभिः पूजनं हिरण्यगभितजलकलशस्नानानि कलशवत् । ततः क्रमेण कर्पर १ पञ्चरत्नचूर्ण २ कस्तूरी ३ गोशृङ्गचतुष्पथराजद्वारवल्मीकमृत्तिका ४ मूल्य ५ गरु ६ सहस्रमूली ७ गन्ध ८ वास ९ चन्दन १० कुङ्कुम ११ तीर्थोदक १२ कनकमिश्रजल १३ कलशैः पूर्वैरेव वृत्तैर्ध्वजनामाङ्कितैः ध्वज
USA OG SIGRISSIPASLAUGH
॥२१६॥
Jan Education Intern
For Private & Personal use only
Tawainelibrary.org