SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ दण्डस्य स्नात्रम् । ततः पञ्चामृतस्नात्रम् । ततो बृहत्स्नानविधिकाव्यैरेव । ततो वंशस्य चन्दनेन चर्चनं पुष्पारोपणं धूपदानं बृहस्नात्रविधिकाव्यैरेव । ऋद्धिवृद्धि सर्षपमदनफलरूपकङ्कणबन्धो बिम्बप्रतिष्ठावत् । नन्यावर्तपूजनं । प्राप्तायां लग्नवेलायां सदशवस्त्रेण वंशस्याच्छादनं । पञ्चमुद्रान्यासः कलशवत् । चतुर्भिः स्त्रीभिनिरंछनकरणम् । ततो ध्वजपट्टाधिवासनं वासधूपादिप्रदानतः । ॐ श्रींठः अनेन ध्वजवंशस्याभिमन्त्रणम् । ततो जववारफलजातिबलिनैवेद्य ढौकनम् । आरात्रिकावतरणं । ध्वजसामाङ्कितकलशारात्रिकवृत्तेन । पुनरधिकृतजनस्तुत्या चैत्यवन्दनम् । ततः शान्तिनाथस्याराधनार्थं करेमि काउस्सगं । बन्दण० अन्नत्थ० यावत् अप्पाणं वो० चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिपाठः । यथा— श्रीमते शान्तिना० ॥ १ ॥ ततः श्रुत० १ शान्तिदेवी २ शासनदेव्य ३ म्बिका ४ क्षेत्रदेव्य ५ धिवासनदेवी ६ समस्तवैयावृत्यकर ७ कार्योत्सस्तुतयः पूर्ववत् । ततः उपविश्य शक्रस्तवपाठः बृहच्छान्तिस्तव भणनं बलिदाने सप्तधान्यं फलजातिदानं वासपुष्पधूपाधिवासनं वस्त्रस्यापनयनं ततो वंशे ध्वजपहारोपणं ध्वजस्यारोपितपदस्य चैत्यपार्श्वे त्रिःप्रदक्षि णाकरणं ततः प्रासादशिखरे पुष्पाञ्जलिक्षेपः कलशस्नपनम् । वृत्तम्- "कुलधर्म जातिलक्ष्मीजिनगुरुभक्तिप्रमोदितोन्नति । प्रासादे पुष्पाञ्जलिरयमस्मत्करकृतो भूयात् ॥ १ ॥" अनेन पुष्पाञ्जलिक्षेपः । चेत्यस्याग्रतां प्रपन्नस्य कलशस्य विशेषतः । ध्वजारोपविधौ स्नानं भूयाद्भक्तजनैः कृतम् ॥१॥" अनेन वृत्तेन शिखरे कलशस्नपनम् । ध्वजगृहे पञ्चरत्ननिक्षेपः । सर्वगृहदृष्टे शुभे लग्ने शुभांशके ध्वजनिक्षेपः । सूरिमन्त्रेण वासनि For Private & Personal Use Only मा.दि. ३७ Jain Education International www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy