________________
आचारदिनकरः
॥२२२॥
देवीप्रतिमां सदशवस्त्रेणाच्छादयेत् । उपरि चन्दनाक्षतफलपूजनं । जिनमते देवप्रतिष्ठायां वेदीकरणं नास्ति । ततः संप्राप्तायां लग्नवेलायां गुरुरेकान्तं विधाय प्रतिष्ठां कुर्यात् । तत्र वासा:-चन्दनकुङ्कुमकक्कोलकर्परविष्णुक्रान्ताशतावरीवालकदूर्वाप्रियङ्गुउशीरतगरसहदेवीकुष्ठक—रमांसीशैलेयकुसुम्भकरोध्रबलात्वक्कदम्ब २५५श्चविंशतिवस्तुमयाःप्रगुणीक्रियन्ते । वासाभिमन्त्रणं सौभाग्यमुद्रया अधिकृतदेवीमन्त्रेण । ततो वासक्षेपःपूर्व सर्वेष्वङ्गेषु देव्याः प्रस्तुतदेवीमन्त्रपाठपूर्वकं मायावीजं न्यसेत् । ततो वस्त्रमपनीय सर्वजनसमक्षं गन्धाक्षताद्यैः पूजयेत् । ततो भगवत्याः स्नात्रं । प्रथम क्षीरकलशं गृहीत्वा-"क्षीराम्बुधेः सुराधीशैरानीतं क्षीरमुत्तमम् । अस्मिन्भगवतीस्नात्रे दुरितानि निकृन्ततु ॥१॥" पुनः दधिकलशं गृहीत्वा-"घनं घनबलाधारं स्नेहपीवरमुज्ज्वलम् । संदधातु दधि श्रेष्ठं देवीस्नात्रे सतां सुखम् ॥२॥" पुनः घृतकलशं गृहीत्वा-"स्नेहेषु मुख्यमायुष्यं पवित्रं पापतापहृत् । घृतं भगवतीस्नात्रे भूयादमृतमञ्जसा ॥३॥” पुनः मधुकलशं गृहीत्वा“सवौषधिरसं सर्वरोगहृत्सर्वरञ्जनम् । क्षौद्रं क्षुद्रोपद्रवाणां हन्तु देव्यभिषेचनात्॥४॥" ततः सौषधिमिश्रितं जलकलशं गृहीत्वा-"सौंषधिमयं नीरं नीरं सदगुणसंयुतम् । भगवत्यभिषेकेऽस्मिन्नुपयुक्तं श्रियेऽस्तु नः॥५॥" मांसीचूर्ण गृहीत्वा-"सुगन्धं रोगशमनं सौभाग्यगुणकारणम् । इह प्रशस्त मांस्यास्तु मार्जनं हन्तु दुष्कृतम् ॥ ६॥” पुनश्चन्दनचूर्ण गृहीत्वा-“शीतलं शुभ्रममलं धुततापरजोहरम् । निहन्तु सर्वप्रत्यूह चन्दनेनाङ्गमार्जनम् ॥७॥" पुनः कुङ्कमचूर्ण गृहीत्वा-"काश्मीरजन्मजैश्चूर्णैः स्वभावेन सुगन्धिभिः। प्रमा
S॥२२२॥
www.jainelibrary.org
Jan Educati
o
For Private & Personal Use Only
nal