________________
मयीभ्यः सर्वमन्त्राक्षरमयीभ्यः सर्वद्धिदाभ्यः सर्वसिद्धिदाभ्यो भगवत्यः पूजां प्रयच्छन्तु स्वाहा इति वलयरूपेण न्यसेत् । तत उपरि वलयं कृत्वा दश दलानि विधाय प्रदक्षिणक्रमेण । ॐ इन्द्राय नमः १॥ अग्नये नमः २॥ ॐ यमाय नमः ३ ॥ ॐ नितये नमः ४॥ ॐ वरुणाय नमः ५ ॥ ॐ वायवे नमः ६॥ ॐ कुबेराय नमः ७॥ ईशानाय नमः ८॥ ॐ नागेभ्यो नमः ९॥ ॐ ब्रह्मणे नमः १०॥ पुनर्वलयं कृत्वा दशदलं विविधाय प्रदक्षिणक्रमेण 3 आदित्याय नमः १॥ चन्द्राय नमः २॥ मङ्गलाय नयः३॥ बुधाय नमः ४॥ गुरवे नमः ५॥ॐ शुक्राय नमः ६ॐ शनैश्चराय नमः ७॥ राहवे नमः ८॥ केतवे नमः ९॥
क्षेत्रपालाय नमः१०॥ ततो बहिश्चतुरस्र भूमिपुरं कुर्यात् । तन्मध्ये ईशाने गणपतिं पूर्वस्यां अम्बां आग्नेरयां कार्तिकेयं दक्षिणस्यां यमुनां नैऋत्ये क्षेत्रपालं पश्चिमायां महाभैरवम् वायव्ये गुरून उत्तरस्यां गङ्गाम् । एवं भगवतीमण्डलं न्यस्य पूजनं कुर्यात् । ॐ ह्रीं नमः अमुकदेव्यै अमुकभैरवाय अमुकवीराय अमुकयोगिन्यै अमुकदिक्पालाय अमुकग्रहाय एवं भगवन् अमुक अमुके आगच्छ २ इदमध्ये पाद्यं बलिं चरं आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्य. सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं. स्वाहा । अनेन मन्त्रेण प्रत्येकं यथाक्रम सर्वदेवदेवीनां सर्ववस्तुभिः सर्वोपचारैः पूजनं होमश्च त्रिकोणे कुण्डे घृतमधुगुग्गुलुभिः तत्संख्यया नन्द्यावर्तवत् विधेया । होममन्त्रश्च-ॐ रां अमुको देवः अमुका देवी वा संतर्पितास्तु स्वाहा इति विधि विधाय
Jain Educati
o nal
For Private & Personal use only
Www.ininelibrary.org