________________
आचारदिनकरः
॥२२१॥
२२॥ क्रोघण्टापथाय नमः२३॥ कोंदजकाय नमः २४॥क्रोंकालाय नमः २५॥ ॐ क्रोमहाकालाय नमः २६॥ ॐ क्रोंमेघनादाय नमः २७ ॥ ॐ क्रोभीमाय नमः २९ ॥ क्रोमहाभीमाय नमः २९॥ ॐ क्रों तु ङ्गभद्राय नमः३०॥ॐ क्रॉविद्याधराय नमः ३१॥ॐ क्रोवसुमित्राय नमः ३२॥ क्रॉविश्वसेनाय नमः३३॥ ॐ क्रोनागाय नमः ३४॥ ॐ क्रोनागहस्ताय नमः ३५ ॥ ॐ क्रोंप्रद्युम्नाय नमः ३६॥ ॐ क्रोंकम्पिल्लाय नमः ३७॥ ॐ क्रोनकुलाय नमः ३८॥ ॐ क्रोंआहादाय नमः ३९॥ ॐ क्रोत्रिमुखाय नमः ४० ॥ ॐ क्रपिशाचाय नमः ४१ ॥ ॐ कोंभूतभैरवाय नमः ४२ ॥ ॐ क्रोमहापिशाचाय नमः ४३ ॥ ॐ क्रोंकालमुखाय नमः ४४॥ ॐ क्रोशुनकाय नमः ४५ ॥ क्रोंअस्थिमुखाय नमः ४६।। क्रोंरेतोवेधाय नमः ४७॥ ॐ क्रोंस्मशानचाराय नमः ४८॥ क्रोंकलिकलाय नमः ४९ ॥ * क्रोभृङ्गाय नमः ५०॥ कोंकण्टकाय नमः ५१॥ ॐ क्रोबिभीषणाय नमः ५२ ॥ पुनर्वलयं कृत्वा अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण । ह्रीं श्रीं भैरवाय नथः १॥ ह्रीं श्रींमहाभैरवाय नमः २॥ ह्रीं श्रींचण्डभैरवाय नमः ३॥ ह्रीं श्रीरुद्रभैरवाय नमः ४ ॥ ह्रीं श्रींकपालभैरवाय नमः ५॥ ह्रीं श्रींआनन्दभैरवाय नमः ६ ॥ ह्रीं श्रींकंकालभैरवाय ननः ७॥ ह्रीं श्रीभैरव भैरवाय नमः ८॥ पुनस्तदुपरिवलयं कृत्वा । जहाँ श्रीसर्वाभ्यो देवीभ्यः सर्वस्थाननिवासिनीभ्यः सर्वविघ्नावनाशिनीभ्यः सर्वदिव्यधारिणीभ्यः सर्वशास्त्रकरीभ्यः सर्ववर्णाभ्यः सर्वमन्त्रमयीभ्यः सर्वतेजोमयीभ्यः सर्वविद्या
१ केलिकलायेति पाठः।
ACASSES
॥२२॥
Jain Education
a
l
For Private & Personal Use Only
Oww.jainelibrary.org