________________
आचारदिनकरः
PRASHASHA
॥१७८॥
न्द्राय श्रीहरिकान्त सा शे०७। “रक्तप्रभाधः कृतपद्मरागो वज्रध्वजोत्पादितशकभीतिः। रम्भादलाभादभुतनक्तकश्री सहानुवादो हरिसंज्ञ इन्द्रः॥१॥” उपजातिः। ॐ नमः श्रीहरिसंज्ञाय श्रीहरिसंज्ञ सा० शेषं०1८ "कुम्भध्वजश्चारुतरारुणत्रीः सुचङ्गदेहो हरितान्तरीयः। भक्त्या विनम्रोऽग्निशिखो महेन्द्रो दारिद्यमुद्रां श्लथतां करोतु॥१॥” उपजातिः। 3. नमः श्रीअग्निशिखाय अग्निभवनपतीन्द्राय श्रीअग्निशिख सा० शे०।९। “अग्निमानवविभुर्घटध्वजः पद्मरागसमदेहदीधितिः । इन्द्रनीलसमवर्णवस्त्रभो मङ्गलानि तनुताजिनार्चने ॥१॥" रथोद्धता । ॐ नमः श्रीअग्निमानवाय श्रीअग्निभवनपतीन्द्राय श्रीअग्निमानव सा०शे०।१०॥"विद्रुमद्रुमजपल्लवकान्तिः क्षेमपुष्पसमचीरपरीतः। सिंघलाञ्छनधरः कृतपुण्योऽगण्यसद्गुणगणोस्तु स पुण्यः ॥१॥" स्वागता। ॐ नमः श्रीपुण्याय द्वीपभवनपतीन्द्राय श्रीपुण्य सा०शेषं०।११। “सान्ध्यदिवाकरसमदेहः शारदगगनसमावृतवस्त्रः। हरिणमृगारियुतोद्धतकेतुर्भद्रकरः प्रभुरस्तु वशिष्ठः ॥१॥" उपचित्रा। ॐ नमः श्रीवशिष्ठाय द्वीपभवनपतीन्द्राय श्रीवशिष्ट सा. शेष।१२। “पयोदनिर्मुक्तशशाङ्कसत्करः प्रभाभिरामद्युतिरश्वकेतनः। कलिन्दकन्याजलधौतकालिमा सुवर्णवस्त्रो जलकान्त उत्तमः॥१॥" वंशस्थम् । ॐ नमः श्रीजलकान्ताय उदधिभवनपतीन्द्राय जलकान्त सा०शे०।१३। “कैलासलास्योद्यतयज्ञसूदनप्रख्याङ्गकान्तिः कलिताश्वलाञ्छनः। भग्नेन्द्रनीलाभशिवातिरोचनः अधःप्रबोधाय जलप्रभोस्तु नः॥१॥” इन्द्रवं० । ॐ नमः श्रीजलप्रभाय उदधिभ. श्रीजलप्रभ सा० शेष ।१४। "कनककलितकान्तिरम्यदेहः कुमुदविततिवर्णवसुधारी । धवलकरटिकेतु
SARAR
॥१७८॥
Jain Education
a
l
For Private & Personal Use Only
S
Mw.jainelibrary.org