________________
REARRRRRR
SESSO**
पतीन्द्राय श्रीचमरेन्द्रः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षकसामानिकपार्षदत्रयस्त्रिंशल्लोकपालानिकप्रकीर्णकाभियोगिककैल्बिषिकयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इमर्थ्य पाद्यं बलिं चरुं गृहाण २ संनिहितो भव स्वाहा जलं गृहाण २ गन्धं गृ० पुष्पं० अक्षतान् फलं. मुद्रां० धूपं दीपं० नैवेद्य. सर्वोप० शान्ति कुरु २ तुष्टिं पुष्टिं० ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा ।। "पयोदतुल्यदेहरुम् जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणिर्यलिः करोतु मङ्गलम् ॥१॥" प्रमाणिका।ॐ नमः श्रीवलये असुरभवनपतीन्द्राय श्रीव| लीन्द्रः सायुधः सवाहनः शेषं पू०।२। “स्फटिकोज्वलचारुच्छविर्नीलाम्बरभृत्फणत्रयाङ्कशिराः। नानायुध| धारी धरणनागराष्ट्र पातु भव्यजनान् ॥१॥” आर्या। ॐ नमः श्रीधरणाय नागभवनपतीन्द्राय श्रीधरणेन्द्रदू सा० शेष ।३। “काशश्चतः शौर्योपेतो नीलाच्छायो विद्युन्नादः। दृक्कर्णाद्यं चिन्हं बिभ्रदभूतानन्दो भूयादभूत्यै है॥१॥” विद्युन्माला । ॐ नमः श्रीभूतानन्दाय नागभवनपतीन्द्राय श्रीभूतानन्देन्द्र सा० शे० ।। "हेमकान्तिर्विशुद्धिवस्त्रस्तार्क्षकेतुः प्रधानशस्त्रः। शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥१॥” लघुमुखीछन्दः। ॐ नमः श्रीवेणुदेवाय सुवर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्र सा० शेषं० ।५। "तायधारी चामीकरप्रभः श्वेतवासा विद्रावयन्द्विषः। देवभक्तोपिविस्फारयन् मनो वेणुदारी लक्ष्मी करोत्वलम्॥१॥"पङ्क्तिजातिः। ॐनमःश्री वेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्र सा० शेखा। "रक्ताङ्गरुग् नील बरेण्यवस्त्रः सुरेशशस्त्रध्वजराजमानः । इह प्रतिष्ठासमये करोतु समीहितं श्रीहरिकान्तदेवः॥१॥"नमः श्रीहरिकान्ताय विद्युद्भवनपती
R RAKALA
For Private & Personal Use Only
Spainelibrary.org
Jan Education inte