________________
आचारदिनकरः
॥१७७॥
| तेभ्यो लौ० सर्वरक्षिताःसा शेषं० । २० । “हरिणगमनहरिततरकरणशुकमुखनिभवसनरुचिरमरुतः। केतूच्छ्राया नित्यं देयासुमंगलं देवाः ॥ १॥" वैश्या आर्या । ॐ नमो मरुद्भयो लौ० मरुतः सा० शेषं।२१। "विशिखधनुरुदितकरयुगलिततरसुधवलकरणवसनभृतः कमठगतिरचितपदरचनविततिभुवनवरवस्तुनिवहम् ॥ १॥" सर्वलघुरार्या । ॐ नमो वसुभ्यो लौ० वसवः सा० शेषं । २२ । “अश्वमुखाः कपिलरुचः श्वेताम्बरधारिणः सरोजकराः । अश्वा अहिषारूढाविस्रोतसिकां विघटयन्तु ॥१॥"ॐ नमोऽश्वेभ्यो लौ० अश्वाः | सा. शेषं०।२३। “कुशदूर्वाङ्कितहस्ताः काञ्चनरुचयः सिताम्बरच्छन्नाः। गजगा विश्वेदेवा लोकस्य समीहितं ददताम् ॥ १॥” ॐ नमो विश्वेदेवेभ्यो लौ० विश्वेदेवाः सा० शेषं । २४ । ॐ नमः सर्वेभ्यो लौकान्तिकेभ्यः सम्यग्दृष्टिभ्योह शक्तेभ्यो भवाष्टकान्तः प्राप्य मुक्तिपदेभ्यः सर्वे लौकान्तिकाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं बलिं चकै गृहन्तु २ संनिहिता भवन्तु स्वाहा गन्धं गृह्णन्तु पुष्पं० अक्षतान्० मुद्रां. धूपं दीपं० नैवेद्य सर्वोपचा० शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं. ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा इति सर्वलोकान्तिकानां परिपिण्डिनपूजा ॥ अथ पश्चमवलये-"ये तीर्थेश्वरजन्मपर्वणिसमं देवाप्सर:संचयः शङ्गे मेरुमहीधरस्य मिमिलु सर्वविद्धिष्णवः। ते वैमानिकनागलोकगगनावासाःसुराधीश्वराःप्रत्युहप्रतिघातकर्मणि चतुःषष्टिः समायान्त्विह ॥१॥" अनेन वृत्तेन इन्द्रवलये पुष्पाञ्जलिप्रक्षेपः। "मेघाभो रक्तववसनचूडामणिविराजितः। असुराधीश्वरःक्षेमं चमरोत्र प्रयच्छतु ॥१॥” ॐ नमः श्रीचमराय असुरभवन
॥१७७॥
Jan Education inte
oral
For Private & Personal Use Only
Omjainelibrary.org