________________
आचारदिनकरः
विभागः२ गणिपदप्रदान विधिः
एकस्मिन्नेव एकस्मिन्नेव दिने एकेन एकेनैव कालेन शतैः सममुद्दिश्यन्ते अनुज्ञायन्ते च । द्विचत्वारिंशत्तमदिनमारभ्य सप्तचत्वारिंशदिनपर्यन्तमेकैव रीतिः मुवंक्षकासर्वेषु प्रत्येक नव नव । ४७ । अष्टचत्वारिंशत्तमदिने आ० काल. १ पञ्चदशशतस्य गोशालनाम्ना उद्देशसमुद्देशो, यदि तस्मिन् दिने गोशालशतं योगवाही पठति तथा तत्रैव दिने अनुज्ञा, नोचेद्वितीयदिने द्वितीयाचाम्लं विधाय दितीयकालेनानुज्ञां करोति एकदिने मुवंक्षका० २ द्वितीयदिने मुवंक्षका० १ दिनद्वये दत्तित्रयं वे भोजनस्थ एका पानस्य, अथवा वे पानस्थ एका भोजनस्य, गोशालशतानुज्ञे यावदेकोनपञ्चाशद्दिनानि एकोनपश्चाशत् कालाः जाताः, स्कन्धक चमरोद्देशगोशालशतेषु अनुज्ञापितेषु पुरतः क्षमाश्रमणकालादि कर्तुं न कल्प्यते, एतन्मध्ये एव सप्ततिः कालग्रहणानि, मुखवस्त्रिकावन्दनकक्षमाश्रमणकायोत्सर्गादि दिवेलं विधाय समापनीयम् । एकोनपञ्चाशदिनेभ्यः ऊर्ध्व गोशालेनुज्ञाते अष्टमयोगा लगन्ति, तेषु सप्तनिर्विकृतिकानि अष्टमपाचाम्लं नित्यमेवमै पुरतोपि, अथवा संप्रति स्थविराणामिति मतम् । अष्टमीवु चतुर्दशीवाचाम्लं, शेषदिनेषु निर्विकृतिकानि षण्मासान्तं, गोशाले दत्तित्रयभङ्गे सर्व भग्नं भवति, चमरादूर्ध्वमष्टमयोगे लग्ने व्यञ्जनादि विकृतिगतादि गुर्वनुज्ञातकवलादि अन्ययोगनिर्विकृतिकवत् कल्पते, अतः “विगई विसजावणत्थं ओहडावणत्थं" वा कायोत्सर्गः क्रियते "अन्नत्थ० जाव अप्पाणं वोसिरामि" नमस्कारचिन्तनं नमस्कारभणनं च, तत्प्रथमदिनेषु पूर्वोक्तगणियोगरीत्या व्यञ्जनादिग्रहणं, गोशालादूवं पञ्चाशत्तमादिदिनेषु एकै
RSSRASHRSS
॥११॥
Jain Education r
e
al
For Private & Personal Use Only
R
w.jainelibrary.org