________________
પ
Jain Education Inte
नवदशमयोरुदेशयोरु० ३ तृतीयशतस्य समुद्देशानुज्ञे मुवंक्षका० ८ । १९ । अत्रापि तृतीयशते पञ्च दत्तयः । विंशतितमदिनेकाल० १ चतुर्थशतस्योद्देशः चतुर्थशतस्य प्रथमानां चतुर्णामुद्देशानामादिमानामुद्देशसमुद्देशानुज्ञाः चतुर्णां परेषामन्तिमानामुद्देश समुद्देशानुज्ञाः मुर्वक्षका ० ७ | २० | एकविंशतितमदिने काल० १ नवमदशमयोरुद्देशयोरु० ३ चतुर्थस्य समुद्देशानुज्ञे च मुवंक्षका० ८ । २१ । द्वाविंशतितमदिने काल० १ पञ्चमशतस्योद्देशः पञ्चशतस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ७ | २२ | त्रयोविंशतितमदिने काल० १ तृतीयचतुर्थयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । २३ । चतुर्विंशतितमदिने काल० १ पञ्चमषष्ठयोरुद्देशयोरु० ३ मुक्षका० ६ । २४ । पञ्चविंशतितमे दिने काल ० १ सप्तमाष्टमयोरुद्देशयोरु० ३ मुर्वक्षका० ६।२५। षड्विंशतितमदिने काल० १ नवमदशमयोरु० ३ पञ्चमशतस्य समुद्देशानुज्ञे च सुर्वक्षका० ८ । २६ । षष्ठे सप्तमे अष्टमे च शते पञ्चमवयुक्तिः, द्वाविंशतितमदिनमारभ्य एकचत्वारिंशत्तमदिनं यावत् पञ्चमाद्यानि अष्टमपर्यन्तानि शतानि पञ्चभिः पञ्चभिर्दिनैरतिक्रामन्ति ४१ । द्विचत्वारिंशत्तमदिने काल० १ नवमशतस्योद्देशः सप्तदशो देशानामादिमानामुद्देशः सप्तदशोद्देशानामन्तिमानामुद्देशः नवमशतस्य समुद्देशः सप्तदशोदेशानामादिमानां समुद्देशः सप्तदशोद्देशानामन्तिमानां समुद्देशः नवमशतानुज्ञा सप्तदशानामादिमानामनुज्ञा सप्तदशानामन्तिमानामनुज्ञा मुवंक्षका० ९ नवमदशमैकादशद्वादशत्रयोदश चतुर्दशशतेषु एकैव रोतिः, चतुस्त्रिंशच्चतुस्त्रिंशत् द्वादश दश दश दश क्रमादुद्देशाः सर्वत्र अर्धेनान्तिमा द्विधा कृत्वा
For Private & Personal Use Only
ainelibrary.org