________________
आचारदिनकरः
EXCLOCT"
विभागः२ गणिपदप्रदान विधिः
॥११॥
दिनं प्रति पश्चदत्तयो भवन्ति पानभोजनयोः तिस्रो भोजनस्य, द्वे पानकस्य अथ द्वे भोजनस्य तिस्रः पानकस्य, अथवा द्विद्विपानभोजनयोरेकालवणस्य । दत्तिसंज्ञेन-यतिगृहस्थगृहं गतः, प्रथमं यद्दत्तं तदेव गृहीत्वा निर्गच्छति नान्यद्वस्तु गृह्णाति न द्वितीयं गृह्णाति इति यतीनां दत्तिः । गृहिणां तु दत्तिः प्रत्याख्यानमजानन पात्रे यत्प्रथममेव ददाति नरो वा नारी वा तेनैव तृप्तिः क्रियते नान्यद गृह्यते इति गृहिणां दत्तिः । त्रयोदशदिने आ० काल० १ तृतीयशतस्योद्देशः प्रथमोद्देशस्योद्दे० ३ मुवंक्षका० ४ । १३ । चतुर्दशदिने आ० काल० १ तृतीयशतस्य द्वितीयोद्देशस्य चमराख्यस्यो० ३ मुवंक्षका० ३ । १४ । यतिस्तत्रैव दिने चमरोद्देशो मुखपाठमायाति, तदा तत्र दिने तस्यानुज्ञा कर्तव्या नोचेदायादि, तदा द्वितीयदिने तस्मिन् मुखपाठमागते आचाम्लेन अनुज्ञा विधेया, तत्र मुवंक्षका० १११५ इति पश्चदश दिनानि गतानि, एतेषु व्यतीतेषु पश्चदशसु । कालेष्वतिक्रान्तेषु षष्ठयोगो लगति, अनुक्रमेण षष्ठयोगे पञ्चदिनानि निर्विकृतिकं षष्ठदिने आचाम्लं षट् दिनानि निर्विकृतिक, सप्तमदिने आचाम्लं पुनरनयैव युक्त्या पश्चदिनानि निर्विकृतिक षष्ठदिने आचाम्लं तावद्यावदोशालोद्देशः, गोशालस्तु पञ्चदशदिनानन्तरं चतुस्त्रिंशदिनपर्यन्तं १५ षोडशदिने काल० १ तृतीयचतुर्थयोरुद्देशयोरु. ३ मुवंक्षका०६।१६ । सप्तदशदिने काल०१ पञ्चमषष्ठयोरुद्देशयोस०३ । मुवंक्षको० ६। १७ । अष्टादशदिने काल० १ ससमाष्टमयोरु. ३ मुवंक्षका०६।१८ । एकोनविंशतितमदिने काल०१
१ दत्ति शब्देन इत्यपि । २ मुखपाठे समायाति इत्यपि ।
ESSAISTAS
॥११०॥
Jan Education in
For Private & Personal Use Only
Mainelibrary.org