SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ यन्त्रकन्यासः। अथसर्वयोगोद्वहनकथनानन्तरं बहुकालावधेः बहुक्रियस्य बहुवक्तव्यस्यः विवाहप्रज्ञप्त्यभिधानस्य भगवत्यङ्गस्य गणियोगोदहनक्रमस्य विधिरभिधीयते। सचायं षण्मासाः षदिवसान्विता अवधिः । तत्र दिनसंख्या १८६ भवति । तत्र पश्चमाङ्गे श्रुतस्कन्धो नास्ति । एकचत्वारिंशच्छतानि, एतस्य चर्याशेषयोगोदहनचर्याक्रमेण पूर्वमेवोक्ता, तत्र प्रथमदिने आचाम्लं १ नन्दी १ काल० १ प्रथमशतस्योद्देशः प्रथमशतस्य प्रथमद्वितीययोरुद्देशयोरुद्देशसमुद्देशानुज्ञाः मुख०८ वन्द०८ क्षमा० ८ कायो०८ एवं द्वितीयतृतीयचतुर्थदिनेषु प्रथमशतस्य तृतीयायुद्देशद्वयं वयं त्रिभिःकालैस्त्रिभिः कालैस्त्रिभिर्दिनैरकान्तनिर्विकृतिकाचाम्लैः उदिश्यते समुद्दिश्यते अनुज्ञायते च । एषु मुवंक्षका० षट् षट् ४ पञ्चमदिने आ० काल०१ नवमदशमयोगद्देशयोरु० ३ प्रथमशतस्य समुद्देशानुज्ञे च मुवंक्षका० ८।५ । षष्ठदिने आ० काल० १ द्वितीयशतस्य उद्देशः द्वितीयशतस्य प्रथमोद्देशस्य स्कन्धकाभिधानस्योद्देशसमुद्देशी, यदि तस्मिन् दिने योगवाहिनः स्कन्धकोद्देशो मुखपाठं नागतः तदा तत्रैव दिने तस्यानुज्ञा नोचेदागतः तदा तद्वितीयदिने आचाम्लं विधाय मुखपाठमागतः सोनुज्ञाप्यः मुवंक्षका० ३।६ सप्तमदिने आ० काल० १ स्कन्धकानुज्ञा मुवंक्षका०१७ अंशमदिने निकाल. १ प्रथमद्वितीययोरुद्देशयोरु० ३ मुबंक्षका० ६ । ८ । नवमदशमैकादशदिनेषु तृतीयचतुर्थपश्चमष्ठसप्तमाष्टमोद्देशानां पूर्ववत् उद्दे० मुवंक्षका०६ सर्वत्र दिनत्रये । द्वादशदिने आ० काल०१ नवमदशमयोरुद्देशयोरु. ३ । द्वितीयशतस्य समुद्देशानुज्ञे च मुवंक्षका. ८ । १२ द्वितीयशते सस दिनानि Jain Education Hana For Private & Personal Use Only Hw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy