________________
आचारदिनकरः
॥२१९॥
ह्रीं नमो वैष्णवि भुजयोः । न ह्रीं नमः सरस्वति कण्ठे । ॐ ह्रीं नमः परमभूषणे मुखे । ह्रीं नमः सुगन्धे नासिकयोः । ॐ ह्रीं नमः श्रवणे कर्णयोः । ॐ ह्रीं नमः सुदर्शने नेत्रयोः। ॐ ह्रीं नमो भ्रामरि भ्रवोः । हीं नमो महालक्ष्मि भाले । ॐ हीं नमः प्रियकारिणि शिरसि । ह्रां नमो भुवनस्वामिनि शिखायां । ॐ ह्रीं नमो विश्वरूपे उदरे । ॐ ह्रीं नमः पद्मवासे नाभौ । ॐ ह्रीं नमः कामेश्वरि गुथे । ह्रीं नमो विश्वोत्तमे | ऊर्वोः । ॐ ह्रीं नमः स्तम्भिनि जान्योः । ॐ ह्रीं नमः सुगमने जङ्घयोः। ॐ ह्रीं नमः परमपूज्ये पादयोः। ॐद
ह्रीं नमः सर्वगामिनि कवचम् । ॐ ह्रीं नमः परमरौद्रि आयुधं । इति गुरुः स्वस्य स्नात्रकाराणां च अङ्गरक्षा कुर्यात् । ततः पश्चगव्येन देवीस्नात्रम् । वृत्तम्-"विश्वस्यापि पवित्रतां भगवती प्रौढानुभावैनिजैः संधत्ते कुशलानुबन्धकलिता मामरोपासिता । तस्याः स्नात्रमिहाधिवासनविधौ सत्पश्चगव्यैः कृतं नो दोषाय महाजनागमकृतः पन्थाः प्रमाणं परम् ॥१॥” ततः पुष्पाञ्जलिं गृहीत्वा-"सर्वाशापरिपूरिणि निजप्रभावैयशोभिरपि देवि । आराधनकर्तृणां कर्तय सर्वाणि दुःखानि ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः॥१॥ पुनः पुष्पाञ्जलिं गृहीत्वा-"यस्याःप्रौढदृढमभावविभवैर्वाचंयमाः संयम, निर्दोष परिपालयन्ति कलयन्त्यन्यकलाकौशलम् । तस्यै नम्रसुरासुरेश्वरशिरकोटीरतेजश्छटाकोटिस्पृष्टशुभाङ्ये त्रिजगतां मात्रे नमः सर्वदा ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ॥ २ ॥ पुनः पुष्पाञ्जलिं गृहीत्वा-"न व्याधयो न विपदो न महान्तराया नैवायशांसि न वियोगविचेष्टितानि । यस्याः प्रसादद्वशतो बहुभक्तिभाजामाविर्भवन्ति हि कदाचन
॥२१
Jan Education
a
l
For Private & Personal use only
Gmainelibrary.org