________________
OCEASCARARLARE SHAHAHA
स्वातीधिष्ण्येष्वेषु करग्रहः ॥१॥ वेधैकार्गललत्ता पापोपग्रहयुतेषु धिष्ण्येषु । न विवाहः कर्तव्यो न युती वा क्रान्तिसाभ्ये च ॥१॥ न त्रिदिनस्पृशि नावमतिथौ च न क्रूरदग्धरिक्तासु । नामावास्याष्टमीषष्ठिकासु न द्वादशी दिव्येशे ॥२॥ भद्रायां गण्डान्ते न चक्षतिथिवारदुष्टयोगेषु । न व्यतिपाते नो वैवृतौ च नो निन्द्यवेलासु॥३॥ रविक्षेत्रगते जीवे जीवक्षेत्रगते रवी । दीक्षाविवाहप्रमुखान् प्रतिष्ठां च विवर्जयेत् ॥४॥ चतुर्मास्यामधिमासे तथास्ते गुरुशुक्रयो। मलमासे जन्ममासे विवाहादि न कारयेत् ॥५॥मासान्ते चैव सक्राती तद्वितीये तथा दिने । ग्रहणादिदिने तस्मिन् दिने सप्ताहके ततः॥६॥न जन्मतिथिवारक्षलग्नेप्वपि करग्रहः । राशिजन्मेश्वरे चास्तं गते क्रूरहतेऽपि च ॥ ७॥ न जन्मराशो नौ जन्मराशिलग्नान्त्यमाष्टमे । न लग्नांशाधिपे लग्नं षष्ठाष्टमगते विधौ ॥८॥ लग्ने स्थिरे द्विस्वभावे सदगुणे वा चरेऽपि च । उदयास्त विशुद्धे च नोत्पातादिविदूषिते ॥८॥ लग्ने ग्रहविनिर्मुक्ते सप्तमे च तथा विधौ । त्रिषडेकादशगते रवी भौमे शनावपि ॥१०॥ राही च षत्रिके :पापग्रहमुक्ते च पञ्चमे । सुतलग्नांवुदशमधर्मसंस्थे बृहस्पती ॥११॥ शुक्रे बुधे तथा संस्थे मूर्तिनाथेऽप्यखण्डिते। मूर्तिषष्ठाष्टमं त्यक्त्वान्यत्र युक्ते निशाकरे ॥१२॥ क्रूरदृष्टं क्रूरयुक्तं चन्द्रं तत्र विवर्जयेत् । त्याज्यो क्रूरान्तरस्थौ च लग्नपीयूषरोचिषौ ॥१३॥ इत्यादिगुणसंयुक्ते लग्ने दर्दोषविवर्जिते । शुभेशके शुभैदृष्टे लग्नं पाणिग्रहे शुभम् ॥ १४॥” इत्यादि श्रीभद्रबाहुवराहगर्गलल्लपृथुयशःश्रीपतिविरचितविहाहशास्त्रावलोकनात् सम्यग् लग्नं विलोक्य विवाहारंभ:-"ततश्च कुलदेशादि
१७
Jan Education Inter
For Private & Personal Use Only
Rlinelibrary.org