________________
आचारदिनकरः
॥२५९॥
4545453434343255
॥१॥ स्वलिङ्गे परलिङ्गे च दुष्टो बहुकषायवान् । अत्यन्तविषयासक्तो गुरोज्ञादिघातकः ॥२॥ अवध्यवधकारी च राजगुर्वङ्गनारतः । प्रकाशदुष्टकर्मा च स्त्यानद्धर्था च पुरस्कृतः॥३॥ अनङ्गसेवानिरतः कुस्थानककृतादरः । सप्तव्यसनसंसक्तः परद्रव्यग्रहोद्यतः॥४॥ परद्रोहकरो नित्यं पिशुनत्वकृतादरः। पाराश्चिपातकस्यास्य प्रायश्चित्तं तथाविधं ॥५॥ सलिङ्गोत्क्षेत्रतो वापि कालादाचारतस्तथा । वसतेश्च निवासाच्च वाटकादवृन्दतस्तथा ॥६॥ पुरादग्रामाच देशाच कुलासंघादगणादपि । स पहिः क्रियते तस्य प्रवेशं क्वापि नार्पयेत् ॥७॥ उत्पन्नोत्पत्स्यमानो वा यत्र दोषस्ततस्ततः। क्षेत्रादद्रव्यात्तथा भावात्कालाददूरे दधीत तम् ॥ ८॥ यावन्मात्रं पुराकालं येन पापं समादृतम् । तावत्कालं स कुर्वीत तपोऽनन्तरभाषितम् ॥ ९॥ एकाकी मौनसंयुक्तो बहिर्भूतो गणाजनात् । घ्यानमुज्झितभिक्षावान्कुचिन्ताविवर्जितं ॥१०॥” इति पाराश्चिकप्रायश्चित्तं संपूर्णम् ॥ अनवस्था तपःकर्मप्रायश्चित्तं पाराश्चिकम् । श्रुतकेवलिना छिन्नं शेष तीर्थावधि स्फुटम् ।। इति जीव कल्पानुसारेण नानाविधप्रायश्चित्तं संपूर्णम् ॥
संक्षेपात्कथितः पूर्वो जीतकल्पोऽनगारिणाम् । अथ संश्रावकाणां तु कथ्यते तपसैव हि ॥१॥ यथा"शांकाक्षां विचिकित्सां मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवं मनाक्कृत्वा शीतं बाढं गुरुः पुनः॥२॥अवन्दने जिनानां च पूजापत्रादिताडने । प्रतिमायाश्च पतने मार्जने विधिवर्जिते ॥३॥ एतेषु प्रायश्चित्तं तु क्रमादग्रत उच्यते । पञ्चविंशतिमन्त्रैश्च पञ्चभिः पञ्चभिस्तथा ॥४॥ यतिस्वभावेन पुनश्चतुर्व्यः शुद्धिरिष्यते ।
| ॥२५९॥
Jan Education
national
For Private & Personal use only
www.jainelibrary.org