________________
आचारदिनकरः
॥२०६॥
HISRUSHISHASHASHISHISHTAS
वृत्तेन अञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । पुनः श० ऊ० धूपदानं । २४। पुनः कु०-"अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो जयति जगतां श्रेयस्कारो तवागमविग्रहः । अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो न खलु कुमतव्यूहे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तुं मङ्क्षु प्रगाढभवभ्रमं बहुलबलिनो देवाधीशा नितान्तमुपासते। तव वृषवनं यस्मिन्कुञ्जान्महत्तमयोगिनो बहुलबलिनो देवाधीशा निता- 18 न्तमुपासते ॥२॥ समवसरणं साधुब्याप्रैवषैरहिभिर्वरं जयति मधुमित्क्लुप्तानेकाविनश्वरनाटकम् । तव जिनपते काक्षापूर्ति प्रयच्छतु संकुलं समवसरणं साधुव्याघवषैरहिभिर्वरम् ॥३॥ तव चिदुदयो विश्वस्वामिनियति विशङ्कितो जलधरपदं स्वर्गव्यहं भुजङ्गगृहं परम् । जलधरपदस्वर्गव्युहं भुजङ्गगृहं परं त्यजति भवता कारुण्याढ्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारणा हरिणहरिण श्रीद श्रीदप्रयोधनबोधना। कमलकमलव्यापव्यापद्दरीतिदरीतिदा गहनगहन श्रेणीश्रेणी विभाति विभाति च ॥५॥" हरिणीवृत्तानि । अनेन । "जयजयजयदेवदेवाधिनाथो लसत्सेवया प्रीणितस्वान्त कान्तप्रभप्रतिघबहुलदावनिर्वापणे पावनाम्भोदवृष्टे विनष्टाखिलाद्यव्रज । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणाशंसन त्रिभुवनपरिवेषनिःशेषविद्वज्जनश्लाघ्यकीर्तिस्थितिख्यातिताश प्रभो ॥१॥” अनेन वृत्तन बिम्बाग्रतोsञ्जलिं बध्वा क्षणं ध्यानं । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० अनेन धूपोत्क्षेपः ।२५। एवं पञ्चविंशतिभेसुमा-||॥२०६॥ अलयः प्रक्षिप्यन्ते । एतान्येव कुसुमाञ्जलिकाव्यान्यन्तर्गतविधिकाव्यपञ्चविंशतिरहितानि पञ्चविंशत्युत्तर
ACCORRECAS
Jain Education
a
l
For Private & Personal Use Only
how.jainelibrary.org